SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२६ भगवतीसूत्रे शेषं यथा के पाघटिकायाः प्रतिपादितं तथैव प्रतिपत्तव्यम् ‘एवं छत्तं, एवं चामरं' एवं-तथैव यथा कश्चिन्पुरुष छत्रं गृहीत्वा गच्छेत् , एवं-यथैव यथा कश्चित पुरुषश्चामरं गृहीत्वा गच्छेत , तथैव अनगारोऽपि भावितात्मा छत्रहस्तकृत्यगतेन आत्मना, चामरहस्तकृत्यगतेन आत्मना च ऊर्ध्व विहायसि उत्प तेत् इति भावः । तथा 'से जहानामए-केइपुरिसे रयणं गहाय गच्छेज्जा, एवं चेव' तत्-अथ, यथानाम-कश्चित् पुरुषो रत्नं गृहीत्वा गच्छेत् एवमेव पूर्वोक्तवदेव तथा अनगारो भावितात्मा रत्नहस्तकृत्यगतेन आत्मना धृतरत्नरूपं विकुर्वित्वा अवं विहायसि उत्पतेत्, ‘एवं वरं वेरुलियं जाव रिटुं' एवंपूर्वोक्तरीत्येव यथा -कश्चित् पुरुषो वज्र, वैडर्य, यावत्-लोहिताक्षं, मसारगल्लं, बाकी कथन जैसा केयाघटिका का प्रतिपादित हुआ है वैसा ही समझना चाहिये । एवं छत्त, एवं चामर' जैसे कोई पुरुष छत्र को ग्रहण कर चलता है, तथा जैसे कोई पुरुष चामर को ग्रहण कर चलता है, उसी प्रकार से भावितात्मा अनगार भी तथाविधरूपों की विकुर्वणा करके ऊपर आकाश में उड़ सकता है। तथा-'से जहा नामए, केहपुरिसे रयणं गहाय गच्छेजा, एवं चेव' जैसे कोई पुरुष रत्न को लेकर चलना है, इसी प्रकार भावितात्मा अनगार भी रत्नहस्तकृत्यगत अपने द्वारा धृतरत्नरूपवाले की विकुर्वणा कर के ऊपर आकाश में उड़ सकता है। 'एवं वहरं, वेरुलियं जाव रिटुं' इसी प्रकार से जैसे कोई पुरुष बज्र को, શકે છે. બાકીનું સમસ્ત કથન ગળે દેરી બાંધેલા લેટાને હાથમાં લઈને ચાલતા મનુષ્યના કથન પ્રમાણે સમજવું એટલે કે ઉપર્યુકત બધો વૈક્રિય રૂપ વડે તે સમસ્ત જબૂદ્વીપને પૂરેપૂરો ભરી દઈ શકવાને સમર્થ છે, પરંતુ એવી રીતે ત્રણેકાળમાં કદી ભરેલ નથી તેમની વૈક્રિયશકિતને પ્રકટ કરવા માટે જ આ કથન કરવામાં આવ્યું છે, એમ સમજવું. "एवं छत्तं, एवं चामर" २ ४ पुरुष छत्रने अ रीने या છે, તથા જેમ કેઈ પુરુષ ચામરને ગ્રહણ કરીને ચાલે છે, એ જ પ્રમાણે ભાવિતામા અણગાર પણ તે પ્રકારના રૂપની વિદુર્વણુ કરીને આકાશમાં 82 2.1 छे. “जे जहा नामए केइ पुरिसे रयणं गहाय गच्छेज्जा, एवंचेव" म पुरुष रत्नन ने याद छ, मेरी प्रमाणे लावितात्मा અણગાર પણ હાથમાં રત્ન ધારણ કરેલાં રૂપોની વિમુર્વણા કરીને ઊ એ આકાरामा asी छे. “एवं वहर', वेरुलियं जाव रिटुं" म पुरुष શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy