SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 9 प्रमेयचन्द्रिका टीका श० १३ उ० ९ सू० १ वैक्रियशक्तिसामर्थ्य निरूपणम् १२५ गच्छेत्, एवमेत्र अनगारो भावितात्मा इंसकृत्यगतेन - हंसवत् कृत्य कार्य गतं यस्य तेन तथाविधेन आत्मना तदेव पूर्वोक्तत्रदेव तथाविधरूपं विकुर्वत्वा ऊर्ध्वं विहायसि उत्पतेत् । अथवा - ' से जहानामए समुदवायसर सिया बीईओ बीई डेवेज्जमाणे गच्छेज्जा, एवामेव तद्देव ' तत्-अथ यथानाम कश्चित् समुद्रवायसः स्यात् कदाचित्, वीचितः तरङ्गात्, वीचिम्- तरङ्गान्तरं डीयमानःसमुत्पवमानो गच्छेत् एवमेत्र तथैव - पूर्वोक्तवदेव, अनगारो भावितात्मा तथा - विध समुद्रवाय सकृत्यगतेन आत्मना समुद्रवायसरूपं विकुर्वित्वा ऊर्ध्वं विहायसि उत्पतेत् । ' से जहा नामए - केइपुरिसे चक्कं गहाय गच्छेज्जा, एवामेव अणगारे विभावया चक्कत्थ किच्चगएणं अप्पाणेणं सेसं जहा केयाघडियाए ' तत् अथ, यथानाम - कश्चित् पुरुषश्चक्रं गृहीत्वा गच्छेत् एवमेव सचैत्र, अनगारोsपि भावितात्मा चक्रहस्तकृत्यगतेन चक्रं हस्ते कृत्यं कार्यं गतं यस्य स तेन तथाविधेन आत्मना चक्रहस्तकस्यगतरूपाणि त्रिकुर्वित्वा ऊर्ध्वं विहायसि उत्पतेत् ' अनगार भी तथावि हंस के रूप की विकुर्वणा कर के ऊपर आकाश में उड सकता है । अथवा - 'से जहा नामए समुद्दवापसए सिया वीईओ वीह डेमाणे गच्छेजा, एवामेव तदेव' जैसे समुद्रवायस - एक तरंग से दूसरी तरंग पर उछलता हुआ चलता है । उसी प्रकार से भावितात्मा अनगार भी समुद्रवायस (काक) के रूप की विकुर्वणा करके ऊपर आकाश सकता है। अथवा ' से जहानामए के इपुरिसे चक्क गहाय गच्छेजा, एवामेव अणगारे वि भावियप्पा चक्कहत्थकिच्चगएणं अप्पाणेणं सेंस जहा केयाघडियाए' जिस प्रकार कोई पुरुष चक्र को हाथ में लेकर चलता है, इसी प्रकार भावितात्मा अनगार भी अपने द्वारा-चक्र-हस्तकृत्यगतरूपों की विकुर्वणा करके ऊपर आकाश में उड़ सकता है । -- www જળક્રીડા કરતા કરતા વિચરે છે, એજ પ્રમાણે ભાવિતાત્મા અણુગાર પશુ એવાં જ હુંસના રૂપની વિકણા કરીને ઊંચે આકાશમાં ઊડી શકે છે. अथवा - " से जहा नामए समुहवायसए सिया, वीईओ वीइं डेवेमाणे गच्छेज्जा, एवामेव जहेव" प्रेम समुद्रवायस मे तरंग परथी जीन तरंग पर छतो ઉછળતે ચાલે છે, એજ પ્રમાણે ભાવિતાત્મા અણુગાર પણ સમુદ્રવાયસના (अगडे) ३पनी विदुर्भ। उरीने अये माशशमां गडी राडे हे, अथवा - "से जहा नामए केइ पुरिसे चक्कं गहाय मच्छेज्जा, एवामेव अणगारे वि भावियप्पा ansferari rप्पाणेण सेसं जहा केयावडियाए " नेवी रीते अर्थ पुरुष ચક્રને હાથમાં લઇને ચાલે છે, એજ પ્રમાણે ભાવિતાત્મા અણુગાર પણ હાથમાં ચક્ર ધારણ કરેલાં રૂપાની વિકુણા કરીને આકાશમાં ઊંચે ઉડી શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy