SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्र गच्छेत् , एवमेव-तथैव अनगारः शेषं तदेव-पूर्वोक्तवदेव भावितात्मग तथाविधपक्षिविडालककृत्यहस्तगतेन आत्मना तादृशपक्षिविडालकरूपं विकुर्वित्वा ऊर्ध्व विहायसि उत्पतेत् । तथा 'से जहा नामए-जीवं जीवगसउणे सिया दोवि पाए समतुरंगेमाणे समतुरंगमाणे गच्छेज्जा; एवामेव अणगारे सेसं तं चेव' तत्-अथ, यथानामेति वाक्यालंकारे जीवं जीवशकुनि:-जीवं जीवकनामा चकोरः पक्षि. विशेषः स्यात्-कदाचित् , द्वावपि पादौ समतुरङ्गायमाणः समतुरङ्गायमाणः-पौनः पुन्येन घोटकवत् पादविक्षेपपूर्वकं गच्छेत् , एवमेव-तथैव अनगारः शेषं तदेवपूर्वोक्तवदेव, भावितात्मा जीवं जीवककृत्यहस्तगतेन आत्मना तथाविधजीवं जीवकशकुनिरूपं विकुर्वित्वा, ऊर्ध विहायसि उत्पतेत् । तद्यथा-से जहा नामएहंसे सिया तीराभो तोरं अभिरममाणे अभिरममाणे गच्छेज्जा, एवामेव अणगारे हंसकिच्चगएणं अप्पाणेणं तं चेव' तत्-अथ, यथानाम-हंसः कश्चित् , स्यात्कदाचित् , तीरात् तीरम् अभिरममाणः अभिरममाणः पौनः पुन्येन रमणं कुर्वन् प्रकार से भावितात्मा अनगार भी तथाविध विडालपक्षी के रूप की निकुर्वणा करके ऊँचे आकाश में उड सकता है। तथा-'से जहानामए जीवजीवगसउणे सिया दो वि पाए समुतुरंगेमाणे समतुरंगेमाणे गच्छे. ज्जा, एवामेव अणगारे सेसं तं चेव' जिस प्रकार जीवंजीवक चकोरपक्षी; घोडे के जैसा दोनों पैर साथ उठाकर चलता है, इसी प्रकार भावितात्मा अनगार भी तथाविध जीवंजीवक शकुनि के रूपकी विकुर्वणा करके ऊपर आकाश में उड़ सकता है। तथा-'से जहा नामए हंसे सिया, तीराओ तीरं अभिरममाणे अभिरममाणे गच्छेज्जा, एवामेव अणगारे हंसकिच्चगएणं अपाणेणं तं चेव' जिस प्रकार कोई हंस एक तीरे से दूसरे तीर पर बारबार रमण करता हुआ चलता है, उसी प्रकार भावितात्मा એજ પ્રમાણે ભાવિતાત્મા અણગાર પણ તે પ્રકારના રૂપની વિકવણું કરીને આકાશમાં ઊંચે ઊડી શકે છે. तथा-" से जहा नामए जीवंजीवगसउणे सिया दो वि पाए समतुरंगेमाणे समतुरंगेमाणे गच्छेज्जा, एवामेव अणगारे सेसं तंचेव" २म 404 (ચકોર પક્ષી) ઘોડાની જેમ બને પગને સાથે ઉઠાવીને ચાલે છે. એજ પ્રમાણે ભાવિતાત્મા અણગાર પણ એવાં જ જીવંછવક પક્ષીના રૂપની વિક 41 302 2 मा.शमी श छ. " से जहा नामए हंसे मिया, तीराओ तीर अभिरममाणे अभिरममाणे गच्छेन्जा, एवामेव अणगारे हंसकिच्चगएणं तंब" रेभ अस से नाराथी भीत ना सुधी पावार શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy