SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ०९ सू० १ वैक्रियशक्तिसामर्थ्यनिरूपणम् १२३ उत्प्रेर्य इत्यर्थः, गच्छेन, एवमेव-तथैव शेषो यथा वल्गुल्यां तथैव अनगारो मावितात्मा-जलौकः कृत्यहस्तगतेन आत्मना तथाविधजलौको रूपाणि विकु. वित्वा ऊचे विहायसि उत्पतेत् । पुनराह-'से जहा नामए बीयं बीयगसउणे सिया दोवि पाए समतुरंगेमाणे समतुरंगेमाणे गच्छेज्जा, एवामेव अणगारे सेसं तं चेव' तत्-अथ यथा नामेति वाक्यालंकारे, बीजं बीजकशकुनि:-बीजं बीजकाभिधानः पक्षीस्यात्-कदाचित् द्वावपि पादौ समतुरङ्गायमाणः-समौ तुल्यौ तुरङ्गस्य-अश्वस्य सदृशं पादोत्क्षेपणं कुर्वन् समतुरङ्गायमाणः-घोटकसदृशं सहैव पादोरक्षेपणं पुनः पुनः कुर्वन् गच्छेत् , एवमेव-तथैव अनगारोऽपि भावितात्मा शेषं तदेव-पूर्वोक्तवदेव समतुरङ्गायमाणः बीजं बोजकशकुनिकृत्यगतेन आत्मना तथाविधशकुनिरूपं विकुर्वित्वा ऊच विहायसि उत्पतेत् । पुनरप्याह-' से जहा णामए-पक्खिविरालिए सिया रुक्खाओ रुक्खं डेवेमाणे गच्छेज्जा एवामेव अणगारे, सेसं तं चेव' तत्-अथ, यथानामेति वाक्यालंकारे, पक्षिविडालिक:-चर्मपक्षिविशेषः स्यात् कदाचित् वृक्षात् वृक्षान्तरं डीयमानः-उत्प्लवन्-अतिक्रामन् करके ऊपर आकाश में उड सकता है ? उत्तर में प्रभु कहते हैं हां, गौतम ! इस प्रकार से रूपों की विकुर्वणा करके वह भावितात्मा अनगार ऊपर आकाश में उड सकता है । तथा-जिस प्रकार 'बीयं बीयगसउणेसिया दो वि पाए समतुरंगेमाणे समतुरंगेमाणे गच्छेज्जा, एषामेव अणगारे सेसं तंचेव' बीजबीजक नाम का पक्षी घोडे के जैसा दोनों पैरों को एक साथ उठा कर चलना है, इसी प्रकार से भावितात्मा अनगार भी तथाविध शकुनिरूप की विकुर्वणा करके ऊपर आकाश में उड सकता है। 'से जहा नामए पक्खिविरालए सिया, रुक्खाओ रुक्खं डेवेमाणे गच्छेज्जा, एवामेव अणगारे, सेसं तं चेव' अथवा-जैसे विडालकपक्षीचर्मपक्षीविशेष-एक वृक से दूसरे वृक्षको लांघ कर चलता है, इसी મહાવીર પ્રભુને ઉત્તર-હા, ગૌતમ ! આ પ્રકારનાં રૂપની વિકુવણા जशन मावितात्मा भागार मामi 2018 छ-तथा म “बीय बीयगसउणे सिया दो वि पाए, समतुरंगेमाणे समतुरंगेमाणे गच्छेज्जा, एवा. मेव अणगारे, सेसं तंचेव" भी नामनु पक्षी पानी म सन्न पाने એક સાથે ઉઠાવીને ચાલે છે, એ જ પ્રમાણે ભાવિતાત્મા અણગાર પણ એવાં શકુનિરૂપોની (દેવચકલીનાં જેવાં રૂપોની) વિદુર્વણ કરીને ઊંચે આકાશમાં अडी श छे. “से जहा नामए पक्खि विरालए सिया, रुक्खाओ रुक्खं डेवे. माणे गमछे जा, एवामेव अणगारे, सेसं तचेव" अथवा वी शते विडा પક્ષી (ચપક્ષી વિશેષ) એક વૃક્ષ પરથી બીજા વૃક્ષને ઓળંગીને ચાલે છે, શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy