SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ० ९ सू० १ वैक्रियशक्तिसामर्थ्यनिरूपणम् १२१ णेणं उडू वेहास' तत्--अथ, यथानामेति वाक्यालङ्कारे वरशुली चमगादडपदवाच्यः चर्मपक्षः पक्षिविशेषः स्यात् कदाचित् , द्वावपि पादौ उल्लम्ब्य उल्लम्ब्य पौनःपुन्येन वृक्षादिना सह लम्बयित्वा, ऊर्ध्वपादा-ऊर्ध्वपादौ यस्याः सा ऊर्ध्वपादा, अधःशिरः-अधः अधस्तात् शिरो यस्याः सा अधःशिराः तिष्ठेत् , एवमेव-तथैव अनगारोऽपि भावितात्मा वल्गुलीकृत्यगतेन-वल्गुलीवत् कृत्यं-कार्यं गतं यस्य तेन तथाविधेन आत्मना उर्च विहायसिआकाशे उत्पतेत्, ‘एवं जन्नोवइयवत्तव्यया भाणियचा जाच विउव्वि संति वा' एवं तथैव, यज्ञोपवीतवक्तव्यता भणितव्या तथा च यथा कश्चिद् ब्राह्मणः कण्ठे यज्ञोपवीतं निधाय गच्छेत् तथैव अनगारोऽपि भावितात्मा धृतकण्ठयज्ञोपवीत ब्राह्मणरूपं विकुक्त्विा यावत्-उर्ध्व विहायसि अणगारे वि भावियप्पा वग्गुलीकिच्चगएणं अप्पाणेणं उड़वेहासं' हे भदन्त ! जैसे चमगादड-चर्मपक्षवालापक्षिविशेष-दोनों पैरों को ऊपर वृक्षादि की शाखा पर लटका कर और मस्तक को नीचा करके लटक जाता है, उसी प्रकार से क्या भावितात्मा अनगार भी ऐसे रूपकी विकु. प्रणा करके ऊपर आकाश में उड सकता है ? इसी प्रकार जैसे ब्राह्मण कण्ठे में यज्ञोपवीत रखकर चलता है, उसी प्रकार से क्या भावितोस्मा अनगार भी धृतकण्ठयज्ञोपवीतवाले ब्राह्मणरूप की विकुर्वणा करके यावत् ऊपर आकाश में उड सकता है ? तो इन दोनों का उत्तर देते हुए प्रभु कहते हैं-हां, गौतम ! वह भावितात्मा अनगार ऐसे रूपों की विकुधणा करके ऊपर आकाश में उड़ सकता है । अथ-वह भावितास्मा अनगार ब्राह्मणसंबंधी अपने वैक्रियरूप से जम्बूद्वीप नामके इस द्वीप वग्गुलीकच्चगएणं अप्पाणेणं उथ वेहायसं" है भाव ! भ यामयियं બને પગને વૃક્ષાદિની શાખા સાથે ઉપર લટકાવીને અને મસ્તકને નીચે રાખીને લટકી રહે છે, એ જ પ્રમાણે શું ભાવિતાત્મા અણગાર પણ એવાં રૂપની વિકુર્વણ કરીને આકાશમાં ઊંચે ઉડી શકે છે ખરાં? એજ પ્રમાણે જેવી રીતે બ્રાહ્મણ ગળામાં સોપવીત (જનોઈ) રાખીને ચાલે છે, એવી જ રીતે શું ભાવિતાત્મા અણગાર ગળામાં જઈ ધારણ કરેલા બ્રાહ્મણના રૂપની વિદુર્વણું કરીને આકાશમાં ઊંચે ઊડી શકે છે ખરાં? આ બને અને ઉત્તર આપતા મહાવીર પ્રભુ કહે છે કે-હા. ગૌતમ ! તે ભાવિતાત્મા અણગાર એવાં રૂપની વિકુણા કરીને આકાશમાં ઊંચે ઊડી શકે છે. વળી તે ભાવિતાત્મા અણગાર બ્રાહ્મણ સંબંધી પોતાના भ० १६ શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy