SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे विकद्रव्ये वर्तमानाः, यानि द्रव्याणि साम्प्रतम् म्रियन्ते, ते खलु नैरयिका स्तानि द्रव्याणि अनागते काले पुनरवि मरिष्यन्ति वत् तेनार्थेन गौतम ! यावत् द्रव्यावधिमरणम् एवं तिर्यग्योनिकद्रव्यावधिमरणम्, मनुष्यद्रव्यावधिमरणम्, देवद्रव्याधिमरणमपि एवम् एतेन गमेन क्षेत्रावधिमरणमपि कालावधिमरण मपि भवाधिमरणमपि भावावधिमरणमपि, आत्यन्तिकमरणम् खलु भदन्त ! पृच्छा, गौतम ! पञ्चविधं प्रज्ञप्तम्, तद्यथा द्रव्यात्यन्तिकमरणम् क्षेत्रात्यन्तिकमरणम्, यावत् भावात्यन्तिकमरणम्, द्रव्यात्यन्तिकमरणं खलु भदन्त ! कतिविधं मज्ञप्तम् ? गौतम ! चतुर्विधम् पज्ञप्तम्, तद्यथा-नैरधिकद्रव्यान्तिक मरणम्, यावत् - देवद्रव्यात्यन्तिकमरणम्, तत् केनाथन एवमुच्यते - नैरयिक द्रव्यात्यन्तिक मरणम्, नैरविकद्रव्यात्यन्तिकमरणम् ? गौतम ! यत् खलु नैरयिका नैरयिकद्रव्ये वर्तमाना यानि द्रव्याणि साम्पते म्रियन्ते, ये खलु नैरयिका स्तानि द्रव्याणि अनागते काले नो पुनरपि मरिष्यन्ति तत् तेनार्थेन यावत् मरणम्, एवं तिर्यग्योनिकद्रव्यात्यन्तिकमरणम्, मनुष्यद्रव्यात्यन्तिकमरणम्, देवद्रव्यात्यन्तिक मरणम् एवं क्षेत्रात्यन्तिक मरणमपि एवं यावद भावात्यन्तिक मरणमपि, बालवरण खलु मदन्त ! कतिविध मज्ञष्यम् ? गौतम ! द्वादशविधं प्रज्ञप्तम्, तद्यथा वयमरणम् यथा रुकन्दको यात्रत्-गृद्धस्पृष्टमरणम्, पण्डितमरणं खलु भदन्त ! कतिविधं मज्ञप्तम् ? गौतम ! द्विविधं प्रज्ञप्तम्, तद्यथापादपोपगमनं च भक्तप्रत्याख्यानं च, पादपोपगमनं खलु भदन्त ! कतिविधं प्रज्ञप्तम् ? गौतम ! द्विविधं प्रज्ञप्तम् तयथा निर्धारिमश्च, अनिर्धारिमञ्च, यावत् नियमात् अपतिकर्म भक्तप्रत्याख्यानं खलु भदन्त ! कतिविधं प्रज्ञप्तम् १ एवं तदेव, नवरं नियमात् सपतिकर्म, तदेवं भदन्त ! तदेवं भदन्त ! इति ॥ सु० ४ ॥ सप्तम उद्देशः समाप्तः * , , ? टीका - पूर्व कायस्य प्ररूपितत्वेन तत्यागे च मरणस्यावश्यंभावादिति तत्परूपयितुमाह- 'कविहे णं भंते ' इत्यादि, 'कइविहे णं भंते! मरणे पण्णले ?' શ્રી ભગવતી સૂત્ર : ૧૧ " मरणवक्तव्यता 'कविणं भंते ! मरणे पणते' इत्यादि । टीकार्थ- पहिले काय की परूपणा की गई है। इस काम के त्याग में मरण अवश्य होता है - यही बात इस सूत्र द्वारा प्रदर्शित की है-इसमें ---- -भरणुवक्तव्यता 66 कइ विहे णं भंते ! मरणे पण्णत्ते " इत्यादि - ટીકા”—આની પહેલાના સૂત્રમાં કાચની પ્રરૂપણા કરવામાં આવી આ કાયાને ત્યાગ મરણમાં અવશ્ય પરિણમે છે. એજ વાત સૂત્રકારે આ સૂત્ર દ્વારા પ્રકટ
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy