________________
प्रमेयचन्द्रिका टीका श० १२ उ० १० सू० २ आत्मस्वरूपनिरूपणम् ३८९ दृष्टयोदर्शनस्याविशेषादात्मा दर्शनं भवति, दर्शनमपि आत्मैव भवति, यत्र खलु धर्म विपर्ययो नास्ति तत्र नियम एव उपनीयते, न व्यभिचारो गृह्यते, यथा अत्रैव दर्शने, यत्र पुनविपर्ययोऽस्ति तत्र व्यभिचारो नियमचोपनीयते यथाज्ञाने आत्मा ज्ञानरूपोऽज्ञानरूपश्चेति व्यभिचारः, ज्ञानं पुनरात्मैवेति नियमो भवत्येवेति भावः । गौतमः पृच्छति-'आया भंते ! नेरइयाणं दंसणे, अन्ने नेरइयाणं दसणे ? हे भदन्त ! नैरयिकाणाम् आत्मा किं दर्शनरूपो भवति ? आत्मनोऽन्यद् वा नैरयि. काणां दर्शनं भवति ? भगवानाह-'गोयमा ! आया नेरइयाणं नियमा दंसणे, दसणे वि से नियमं आया, एवं जाव वेमाणियाणं निरंतर दंडओ' हे गौतम ! नैरयिकाणामात्मा नियमादयश्यमेव दर्शनरूपी भवति, दर्शनमपि तत्सम्बन्धि तथा-सम्यग्दृष्टि और मिथ्यादृष्टि के दर्शन में विशेषतो न होने से आत्मा दर्शनरूप होता है और दर्शन भी आत्मारूप होता है। जहां धर्म में विपर्यध नहीं है वहां नियम ही कहा गया है विपरीत ग्रहण नहीं किया गया है जैसे यहां दर्शन में, जहां विपर्यय है, वहां विपरीत
और नियम दोनों कहे गये हैं-जैले ज्ञान में-आत्मा ज्ञानरूप भी होता है और अज्ञानरूप भी होता है यह विपरीत है और ज्ञान आत्मस्वरूप ही होता है यह नियम है। अब गौतम प्रभु से ऐसा पूछते हैं-'आया भंते ! नेरइयाण दंसणे, अन्ने नेरइयाणं दसणे' हे भदन्त ! नैरयिकों की आत्मा क्या दर्शनरूप होता है ? था नैरयिकों के आत्मा से दर्शन भिन्न होता हैं ? इसके उत्तर में प्रभु कहते है-'गोयमा' हे गौतम ! आया नेरइयाणं नियमा दंसणे, दंसणे वि से नियमं आया' नैरयिकों की મિથ્યાદષ્ટિના દર્શનમાં વિશેષતા ન હોવાથી આત્મા દર્શનારૂપ હોય છે. અને દર્શન પણ આત્મારૂપ હોય છે જ્યાં ધર્મમાં વિપર્યય નથી, ત્યાં નિયમથી જ ગ્રહણ કરાયું છે વિપરીત ગ્રહણ કરાયું નથી જેમ કે દર્શનમાં જ્યાં વિપર્યય છે, ત્યાં વિપરીત અને નિયમ, આ બનને ગ્રહણ કરાયા છે જેમકે જ્ઞાનના વિષયમાં એવું કહ્યું છે કે-“આત્મા જ્ઞાનરૂપ પણ હોય છે અને અજ્ઞાનરૂપ પણ હોય છે,” मा विपरीत छ, भने “ज्ञान PAICHE१३५ । हाय छ," 1 नियम छे.
गौतम स्वामीन। प्रश्न-" आया भंते! नेरइयाणं दसणे, अन्ने नेरइयाणं दसणे?" अपन! शु नानी मात्मा शन३५ (श नथी भनिन्त) હોય છે? કે નારકોને આત્મા દર્શનથી ભિન્ન હોય છે?
महावीर प्रसुन उत्तर-" गोयमा!" गौतम ! "आया नेरइयाणं नियमा दसणे, दसणे वि से नियमं आया" नानो मामा नियमयी र
શ્રી ભગવતી સૂત્ર : ૧૦