________________
प्रमेयचन्द्रिका टीका श०१२ उ०६ सू०४ चन्द्रसूर्ययोरग्रमहिष्यादिनिरूपणम् २२७ हव्वमागए कयबलिकम्भे कयकोउयमंगलपायच्छित्ते सव्वालंकारविभूसिए मणुन्न थालिपागसुद्धं अटारसवंजणाकुलं भोयणं भुत्ते समाणे तसि तारिसगंसि वासघरंसि वण्णओ, महब्बलकुमारे जाव सयणोवयारकलिए ताए तारिसियाए भारियाए सिंगारागारचारूवेसाए जाव कलियाए अणुरत्ताए अविरत्ताए मणोणुकूलाए, सद्धिं इटे सद्दे जाव फरिसे पंचविहे माणुस्सए कामभोगे पच्चणुब्भवमाणे विहरइ, से गं गोयमा ! पुरिसे विउसमणकालसमयसि, केरिसयं सायासोक्खं पञ्चणुब्भवमाणो विहरइ ? ओरालं समणाउसो। तस्स णं गोयमा ! पुरिसस्स कामभोगोहिंतो वाणमंतराणं देवाणं एत्तो अणंतगुणविसिट्टतराए चेव कामभोगा, वाणमंतराणं देवाणं कामभोगे. हितो असुरिंदवज्जियाणं भवणवासिणं देवाणं एत्तो अणंतगुणविसित्तराए चेव कामभोगा, असुरिंदवज्जियाणं भवणवासियाणं देवाणं कामभोगेहितो असुरकुमाराणं देवाणं एत्तो अणंतगुणविलिटुत्तराए चेव कामभोगा, असुरकुमाराणं देवाणं कामभोगेहितो गहगणनक्खत्त तारारूवाणं जोइसियाणं देवाणं एत्तो अणंतगुणविसिटत्तराए चेव कामभोगा, गहगणनक्खत्तजाय कामभोगेहितो चंदिमसूरियाणं जोइसियाणं जोइसराईणं, एत्तो अणंतगुणविसिट्टतयराए चेव कामभोगा, चंदिमसूरियाणं गोयमा! जोतिसिंदा जोइसरायाणो एरिसे कामभोगे
શ્રી ભગવતી સૂત્ર: ૧૦