SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी०३०९उ०३३ सू० ४ जमालिवक्तव्यनिरूपणम् ४२१ म्बिकपुरुषाः ! क्षिप्रमेव शीघ्रातिशीघ्रमेव चातुर्घण्टं चतुर्घण्टा युक्तम् अश्वस्थम् अश्वबाह्यरथम् युक्तमेव प्रवरबलीवादिना संयोजितमेव उपस्थापयत, उपस्थाप्य मम एताम् माज्ञप्तिम्-आज्ञाम् प्रत्यर्पयत-परावर्त यत । 'तए णं ते कोडुबिय पुरिसा जमालिणा खत्तियकुमारेणं एवं वुत्ता समाणा जाव पञ्चप्पिणंति' ततः खलु ते कौठुम्विकपुरुषाः जमालिना क्षत्रियकुमारेण एवमुक्तरीत्या उक्ता आज्ञप्ताः सन्तो यावत् क्षिप्रमेव चातुघाटम् अश्वरथं युक्तमेव उपस्थाप्य जमालेराज्ञप्ति प्रत्यर्पयन्ति, ' तए णं जमाली खत्तियकुमारे जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता हाए कयवलिकम्मे जहा उक्वाइए परिसा वगओ तहा भाणियम् ' ततः खलु जमालिः क्षत्रियकुमारो यत्रैव मज्जनगृहमासीत् तत्रैव उपागच्छति, उपागत्य स्नातः कृतबलिकर्मा वायसादिभ्यो दत्तान्नभागः यथा कोणिकस्य इसकी खबर दो. 'तएणं ते कोडुबियपुरिमा जमालिणा खत्तियकुमारेण एवं बुत्ता समाणा जाव पच्चप्पिणंति ' इस प्रकार क्षत्रियकुमार जमालिने जब उन कौटुम्बिक पुरुषोंसे कहा तो उन्होंने बहुतही शीघ्र. तासे चार घंटोंवाले रथको घोडे जोतकर तैयार कर दिया. और तैयार होतेही उसकी खबर जमालिके पास भेज दी। 'तएणं जमाली खत्तिय कुमारे जेणेव मज्जणघरे तेणेव उवागच्छइ' खबर मिलते ही वह क्षत्रियकुमार जमालि जहां स्नान घर था वहां गया- उवागच्छित्ता पहाए कयवलिकम्मे जहा उववाइए परिसा वण्णओ तहा भाणियव्वं' यहां जाकर उसने स्नान किया, बलिकर्म किया-वायसादिकोंके लिये अन्न वितरित किया, औपपातिक सूत्र में जैसा वर्णन पूर्वार्धमें ४८ वें मी पाया31. “ तएणं ते कोडुबियपुरिसा जमालिणा खत्तियकुमारेण एवं वुत्ता समाणा जाव पञ्चप्पिणंति" क्षत्रियभार समालीनी सामाज्ञा સાંભળીને તે કૌટુંબિક પુરુષે ઘણે હર્ષ અને સંતોષ પામ્યા. તેમણે ઘણી જ ઝડપથી ચાર ઘંટડીવાળા રથને ઘડા જોડીને તૈયાર કર્યો. અને તે રથને મહેલની બહારની ઉપસ્થાનશાળામાં ઊભે રાખીને જમાલીને ખબર એકલી है “ मापनी माज्ञानुसार अश्वरथ तयार ४रीन उपस्थित यो छ. " तएणं जमाली खत्तियकुमारे जेणेव मज्जणघरे तेणेव उवागच्छद" २थ तैयार थवाना સમાચાર મળતાં જ ક્ષત્રિયકુમાર જમાલી જ્યાં સ્નાનગૃહ હતું ત્યાં ગયે. " उवागच्छित्ता हाए कथबलिकम्मे जहा उपवाइए परिसा वण्णओ तहा भाणियव्वं" ત્યાં જઈને તેણે સ્નાન કર્યું, ત્યારબાદ બલિકર્મ કર્યું એટલે કે કાગડા આદિને માટે અન્નનું વિતરણ કર્યું. બાકીનું સમસ્ત વર્ણન ઔપપાતિક સૂત્રના श्रीभगवती. सूत्र: ८
SR No.006322
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages685
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy