SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ भगवतीस केवली केवलज्ञानी खलु पौरस्त्ये पूर्वदिशि मितमपि मर्यादितमपि जानाति, अमितमपि अमर्यादितमपि जानाति, दक्षिणेन दक्षिणस्यां दिशि एवं पूर्वोक्तरीत्यैव यथा शब्दोद्देशके पञ्चमशतके चतुर्थोद्देशके इत्यर्थः यावत् मितमपि मर्यादितमपि जानाति अमितमपि अमर्यादितमपि जानाति इत्यादि सर्वविषयकं नितं निष्पन्नं ज्ञानं केवलिनो भवति । तदुपसंहरबाह-' से तेणटेणं गंगेया! एवं बुच्चइ-तं चेव जाव नो असओ वेमाणिया चयंति ' हे गाङ्गेय ! तत् तेनार्थेन एवमुच्यते यत्-तदेव पूर्वोक्तवदेव यावत् सन्तो नैरयिकादि वैमानिकान्ता उपपद्यन्ते, नो असन्त उपपद्यन्ते, एवमेव सन्तो नैरयिकादि वानव्यन्तरान्ता उद्वर्तन्ते, नो असन्त उद्वर्तन्ते, तथैव संतो ज्योतिषिकवैमामर्यादित वस्तुको भी जानता है और अमर्यादित वस्तुको भी जानता है, इसी प्रकार वह दक्षिण दिशामें भी मर्यादित और अमर्यादित वस्तुको जानता है क्योंकी उस केवलज्ञानीका केवलज्ञान मर्यादित अमर्यादित दोनों प्रकारकी वस्तुको जानता है इस तरह उसका वह ज्ञान सर्व विषयवाला होता है । इस विषयको पहिले शब्दोद्देशकमेंपंचमशतकमें चतुर्थो देशकमें कहा जा चुकाहै । ' से तेणटेणं गंगेया ! एवं घुच्चइ, तं चेव जाव नो असओ वेमाणिया चयंति' इसी कारण हे गांगेय ! मैंने ऐसा कहा है कि ये पूर्वोक्त नैरयिकादि पदार्थ पूक्ति स्वभाववाले हैं ऐसा मैं स्वयं जानता हूं इत्यादि, अतः विद्यमान नैरयिकादि वैमानिकान्त पदार्थ उत्पन्न होते हैं, असदवस्थायुक्त होकर ये उत्पन्न नहीं होते हैं इसी तरहसे नैरयिकादि वानव्यन्तरान्त पदार्थ અને અમર્યાદિત વસ્તુને પણ જાણે છે, એ જ પ્રમાણે દક્ષિણ દિશામાં પણ તેઓ મર્યાદિત અને અમર્યાદિત, બન્ને પ્રકારની વસ્તુને જાણે છે. આ રીતે તેમનું જ્ઞાન સર્વ વિષયને સમજનારું હોય છે. આ વિષયનું પાંચમાં શત કના “શબ્દદેશક' નામના ચોથા ઉદ્દેશકમાં આગળ પ્રતિપાદન કરવામાં भाव्यु छ. तो त समस्त थन मडी अड ४२९. " से तेण ण गंगेया! एवं वुच्चइ, त चेव जाव नो असओ वेमाणियर चयति "3 गेय ! ते કારણે મેં એવું કહ્યું છે કે પૂર્વોક્ત નારકાદિ પદાર્થો પૂર્વોક્ત સ્વભાવવાળાં छ मेनु हुँ २१५ ा छु त्याह. તેથી વિદ્યમાન નારકથી લઈને વૈમાનિકે પર્યન્તના જીવ ઉત્પન્ન થાય છે, અવિદ્યમાન નારકાદિ જે ઉત્પન્ન થતા નથી, નારકાદિ જેને સદ્ભાવ રહે એવી રીતે જ નારકાદિ ની ઉદ્વર્તન થયા કરતી હોય છે. તેમને श्री. भगवती सूत्र : ८
SR No.006322
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages685
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy