________________
२१८
भगवतीसरे वालुकापभायाश्चत्वारो भङ्गा भवन्ति, तेषामेकादभिर्विकल्पैर्गुणने वालुकाप्रभाभाधान्ये चतुश्चत्वारिंशद्भङ्गा भवन्ति ४४ । पङ्कप्रभायास्त्रयोभङ्गा भवन्ति, तेषामेकादशभिर्विकल्पैगुणने त्रयस्त्रिंशद् भङ्गा भवन्ति ३३ । धूमप्रभाया द्वौ भङ्गो भवतः, तयोरेकादशभिर्विकल्पैर्गुणने द्वाविंशतिर्भङ्गा भवन्ति २२ । तमःप्रभाया एको भङ्गः। तस्य एकादशभिर्गुणने एकादश भङ्गा भवन्ति ११ । एवम्-षट्पष्टिः, पञ्चपश्चाशत् , चतुश्चत्वारिंशत् , त्रयस्त्रिंशत् , द्वाविंशतिः, एकादशचेति । (६६-५५-४४ -३३-२२-११) सर्वसंमेलने सर्वे एकत्रिंशदधिक शतद्वयभङ्गाः २३१ भवन्ति इति ।
त्रिकयोगे तु भङ्ग परिमाणमात्रमेव प्रदश्यते-रत्नप्रभा, शर्करामभा, वालु. कामभाचेति प्रथमस्त्रिकयोगः, तत्र च 'एक: एकः संख्याताश्च' इति प्रथमऔर संख्यात नारक पंकप्रभा में २, अथवा एक नारक शर्कराप्रभा में और संख्यात नारक धूमप्रभा में ३, अथवा एक नारक शर्कराप्रभा में, और संख्यात नारक तमःप्रभा में ४, अथवा एक नारक शर्कराप्रभा में और संख्यात नारक अधासप्तमी पृथिवी में होते हैं ५ इस तरह से ये ५ भंग शर्कराप्रभा पृथिवी की प्रधानता से हुए हैं। इन भंगों के साथ ११ विकल्पों का गुणा करने पर ५५ भंग शर्कराप्रभा की प्रधानतावाले आ जाते हैं। इसी तरह से पंकप्रभा आदि की प्रधानतावाले विकल्पों को जानना चाहिये। ये सब भंग ऊपर में दिखा ही दिये गये हैं। इस तरह से संख्यात के द्विक संयोग में ३३१ भंग हो जाते हैं। संख्यात के त्रिकसंयोग में ७३५ भंग इस प्रकार से होते हैं-रत्नप्रभा, शर्कराप्रभा और वालुकाप्रभा " प्रथम त्रिक योग है इस में " एक, एक, और (२) " " "
,, ,, ५प्रमामा " " " (3)" " " " " धूमप्रनामा , , ,, (४) , , , , , , तमामाभा ,, ,, , (५) ,
,
, , मधासभामा .,,,, - આ રીતે શર્કરપ્રભાની પ્રધાનતાવાળા પાંચ ભંગ પહેલા વિકલ્પ દ્વારા થાય છે. એવાં ૧૧ વિકલ્પ દ્વારા શર્કરામભાની પ્રધાનતાવાળા ૫૧૧=૫૫ ઢિકગી ભંગ થાય છે. એ જ પ્રમાણે તાલુકા પ્રભા, પંકપ્રભા આદિની પ્રધાનતાવાળા ભંગ વિષે પણ સમજવું. તે દરેકની પ્રધાનતાવાળા અંગેની સંખ્યા ઉપર આપવામાં આવેલ છે. આ રીતે તે બધાં ભંગને સરવાળે કરવાથી કુલ ૨૩૧ દ્રિકસંગી ભંગ થઈ જાય છે.
સંખ્યાત નારકેન ત્રિકસંગી કુલ ભંગ ૭૩પ થાય છે. તે ભંગેનું સ્પષ્ટીકરણ નીચે પ્રમાણે સમજવું-રત્નપ્રભા, શર્કરા પ્રભા અને વાલુકાપ્રભાને
श्री. भगवती सूत्र : ८