________________
प्रमैयचन्द्रिका टीका श०९३० ३१ सू०१ अश्रुत्वाधर्मादिलाभनिरूपणम् ६६९ केवलं आभिणिबोहियनाणं उप्पाडेज्जा' हे गौतम ! अस्त्येककः कश्चित्पुरुषः केवलिनो वा सकाशात् , यावत् केवलिश्रावकमभृतेः सकाशाद् वा तत्पाक्षिकोपासिकायाः सकाशाद् वा अश्रुत्वा खलु केवलम् आभिनिवोधिकज्ञानमुत्पादयेत् , 'अत्थेगइए केवलं आभिणिबोहियनाणं नो उप्पाडेज्जा' अस्त्येककः कश्चिदपरः केवलिप्रभृतेः सकाशादश्रुत्वा खलु केवलम् आभिनियोधिकज्ञानं नो उत्पादयेत् । गौतमः प्राह-' से केणटेणं जाव नो उप्पाडेज्जा ? हे भदन्त ! तत् केनार्थेन यावत् अस्त्येककः कश्चित् केवलिप्रभृतेः सकाशात् अश्रुखाऽपि केवलम् आभिनियोधिकज्ञानमुत्पादयेत् , किन्तु अस्त्येकका अपरः कश्चित् तथाविधमश्रुत्वा नो केवलम् आभिनिबोधिकज्ञानमुत्पादयेत् ? भगवानाह- गोयमा ! जस्स णं आभिणिवोहिय (असोच्चा णं केवलिस्स वा जाव उवासियाए वा अत्थेगइए केवलं अभिणियोहियनाणं उप्पाडेज्जा) कोई पुरुष केवलीसे या यावत् केवली के श्रावक आदि से नहीं सुन करके भी केवल आभिनियोधिक ज्ञान उत्पन्न कर सकता है। तथा (अत्थेगइए केवलं आभिणियोहियनाणं नो उप्पाडेज्जा) कोई एक पुरुष तथाविध उपदेश सुने विना केवल आभिनिबोधिकज्ञान को उत्पन्न नहीं कर सकता है। (से केणटेणं जाव नो उप्पाडेजा) हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि कोई एक जीव केवली आदि से आभिनियोधिक ज्ञानोत्पादक वचनोंको सुने विना केवल आभिनिबोधिक ज्ञान को उत्पन्न कर सकता है और कोई एक केवली आदि से तथाविध वचनों को विना सुने आभिनियोधिक ज्ञान को उत्पन्न नहीं कर सकता है इसके उत्तर में प्रभु कहते हैं (जस्स
लिस्स वा जाव उवासियाए वा अत्थेगइए केवलं आभिणिबोहियनाण' उप्पाडेज्जा) કોઈ પુરુષ કેવલી પાસે અથવા કેવલીના શ્રાવકાદિની સમીપે આભિનિધિકજ્ઞાન પ્રાપ્તિને ઉપદેશ સાંભળ્યા વિના પણ શુદ્ધ આભિનિધિક જ્ઞાન ઉત્પન્ન 3री शई छ. तथा ( अत्थेगइए केवलं आभिणिबोहियनाण नो उप्पाडेज्जा) જીવ તે પ્રકારને ઉપદેશ સાંભળ્યા વિના શુદ્ધ આભિનિબેધિક જ્ઞાન ઉત્પન્ન કરી શકતું નથી.
गौतम स्वाभीनी प्रल-(से केणटेणं जाव नो उप्पाडेज्जा ?) महन्त ! આપ શા કારણે એવું કહે છે કે કોઈ જીવ કેવલી પાસે આમિનિબેધિક જ્ઞાનોત્પાદક વચને શ્રવણ કર્યા વિના પણ શુદ્ધ આભિનિશ્ચિક જ્ઞાન ઉત્પન્ન કરી શકે છે, અને કોઈ જીવ કેવલી આદિની પાસે તે પ્રકારનાં વચને શ્રવણ કર્યા વિના અભિનિષિક જ્ઞાન ઉત્પન્ન કરી શક્તા નથી ?
श्री.भगवती सूत्र : ७