________________
६६८
भगवतीसूत्रे कृतो भवति, स खलु जीवः केवलिनः सकाशाद्वा, यावत् केवलिश्रावकपभृतीनां सकाशाद् वा संवरोपदेशमश्रुत्वा केवलेन संवरेण नो संवृणुयात्-' से तेणटेणं जाव नो संवरेज्जा' हे गौतम ! तत् तेनार्थेन यावत्-अस्त्येककः कश्चित् केवलिप्रभृतेः सकाशात् संवरोपदेशमश्रुत्वाऽपि केवलेन संवरेण संवृणुयात , अस्त्येकको ऽपरस्तु तथाविधमश्रुत्वा केवलेन संवरेण नो संदृणुयात् । गौतमः पृच्छति असोचा णं भंते ! केवलिस्स जाव केवलं आभिणिबोहियनाणं उप्पाडेज्जा ? ' हे भदन्त ! कश्चित्पुरुषः केवलिनः सकाशाद् वा यावत् केवलिश्रावकमभृतेः सकाशाद् वा अश्रुत्वा खलु केवलम् आभिनिबोधिकज्ञानं मतिज्ञानलक्षणम् किम् उत्पादयेत् ? भगवानाह-' गोयमा ! असोचा णं केवलिस्स वा जाव उवासियाए वा अत्थेगइए सकता है अर्थात् शुभाध्यवसायवृत्तिरूप संवर में नहीं रह सकता है। (से तेणटेणं जाव नो संवरेजा) इस कारण हे गौतम ! " कोई एक जीव केवलीसे या यावत् उनके श्रावक आदिसे संवरका उपदेश सुने विना भी केवल संवरसे संवरकर लेताहै और कोई जीव तथाविध उपदेशको नहीं सुने विना केवल संवरसे संवर नहीं कर पाता है" ऐसा मैंने कहा है। ____ अब गौतम प्रभु से ऐसा पूछते हैं-"असोच्चा णं भंते ! केवलिस्स जाव केवलं आभिणियोहियनाणं उप्पाडेजा ) केवली से या केवली के श्रावक आदि से "मतिज्ञान की उत्पत्ति कैसे होती है" इस बात को नहीं सुन करके क्या कोई जीव आभिनिबोधिकज्ञानरूप मतिज्ञान को उत्पन्न कर सकता है ? इसके उत्तर में प्रभु कहते हैं (गोयमा) हे गौतम ! કોઈ પણ વ્યક્તિ સમીપે સંવરને ઉપદેશ સાંભળ્યા વિના કેવલ સંવર દ્વારા આસ્રને નિરોધ કરી શકતું નથી-એટલે કે શુભ અથવસાય ३५ सभा २ही शत नथी. ( से तेणडेणं जाव नो संवरेज्जा ) गौतम! તે કારણે મેં એવું કહ્યું છે કે “કોઈ જીવ કેવલી આદિની પાસે સંવરને ઉપદેશ સાંભળ્યા વિના પણ કેવલ સંસાર દ્વારા આસને નિરોધ કરી શકે છે, અને કોઈ જીવ તે પ્રકારનો ઉપદેશ સાંભળ્યા વિના કેવલ સંવર દ્વારા આસ્ત્રને નિરોધ કરી શકતું નથી. ”
गौतम स्वाभाना प्रश्न-(असोच्चाणं भंते ! केवलिस जाव केवलं आभि. णिबोहियनाण उप्पाडेज्जा ?) महन्त ! मी पासे अथवा पसीना श्राप. કાદિ પાસે મતિજ્ઞાનની ઉત્પત્તિ કેવી રીતે થાય છે, એ વાતને સાંભળ્યા વિના શું કોઈ જીવ આભિનિબેધિક જ્ઞાનરૂપ મતિજ્ઞાનને ઉત્પન્ન કરી શકે છે ખરો?
मडावीर प्रभुने। उपदेश-" गोयमा !" ३ गौतम ! ( असोच्चाणं केव
श्री. भगवती सूत्र : ७