________________
प्रमेयचन्द्रिका टीका श०९ ३० ३१ सू० १ अश्रुत्वाधादिलाभनिरूपणम् १६५ मेज्जा' हे गौतम ! तत् तेनार्थेन यावत्-अस्त्येककः कश्चित् केवलिप्रभृतेः सकाशात् संयमोपदेशमश्रुत्वाऽपि केवलेन संयमेन संयच्छन् , किन्तु अस्त्येककः अपरः कश्चित् तथाविधमकृत्वा नो केवलेन संयमेन संयच्छेत् । गौतमः पृच्छति-'असो. च्चा णं भंते ! केवलिस्स वा जाव उवासियाए वा केवलेणं संवरेणं संवरेज्जा ? हे भदन्त ! कश्चित् पुरुषः केवलिनः सकाशाद् वा यावत् केवलिश्रावकमभृतेः सकाशाद् वा तत्पाक्षिकोपासिकायाः सकाशाद् वा संवरोपदेशमश्रुत्वा खलु केवलेन विशुद्धेन संवरेण किं संकृणुयात् ? संवरं शुभाध्यवसायत्तिलक्षणं कुर्यात् ? भगवा. नाह-'गोयमा ! असोच्चा णं केवलिस्स वा जाव अत्थेगइए केवलेणं संवरेणं संवमेज्जा) इस कारण हे गौतम ! " यावत्-कोइ एक जीव केवली से या केवली के श्रावक आदि से संयम का उपदेश सुने बिना भी केवल संयम द्वारा संयम की यतना कर सकता है और कोई एक इस प्रकार नहीं करके केवल संयम से संयम की यतका नहीं कर सकता है" ऐसा मैंने कहा है। ____ अब गौतम प्रभु से ऐसा पूछते हैं (असोच्चा णं भंते ! केवलिस्स वा जाव उवासियाए वा केवलेणं संवरेणं संवरेजा) हे भदन्त ! क्या कोई जीव ऐसा भी होता है जो केवली से या यावत् उनकी उपासिका से संवर का उपदेश सुने विना भी शुभाध्यवसाय वृत्तिरूप संवर -आस्रव का निरोध कर सके इसके उत्तर में प्रभु कहते हैं (गोयमा) हे गौतम ! (असोच्चा णं केवलिस्स वा जाव अत्थेगइए केवलेणं संव
(से तेणट्रेण जाव अत्थेगइए नो सजमेंज्जा) 3 गौतम ! २0 में એવું કહ્યું છે કે કોઈ જીવ કેવલી આદિની પાસે સંયમને ઉપદેશ સાંભળ્યા વિના પણ શુદ્ધ સંયમદ્વારા સંયમની યતના કરી શકે છે અને કોઈ જીવ એ. પણું હોય છે કે જે કેવલી આદિની સમીપે સંયમને ઉપદેશ શ્રવણ કર્યા વિના શુદ્ધ સંયમ દ્વારા સંયમની યતના કરી શકતો નથી.
गौतम स्वाभीनी प्रश्न-(अस्रोच्चाण भंते ! केवलिंस वा जाव उवासियाए वा केवलेणं सवरेण संवरेज्जा १) महन्त ! ७ मे डाय છે કે જે કેવલી પાસે અથવા તેમના પક્ષની ઉપાસિકા પર્યન્તની કોઈ વ્યક્તિ પાસે સંવરને ઉપદેશ સાંભળ્યા વિના પણ શુભ અધ્યવસાયવૃત્તિરૂપ સંવર દ્વારા આસને નિરોધ કરી શકે છે?
महावीर प्रभुने। उत्तर-“गोयमा !" गौतम ! ( अमोच्चाण' केव. लिस्स वा जाव अत्थेगइए केवलेण संवरेण नवरेज्जा) / ७१ मेव। ५५५
भ० ८४
શ્રી ભગવતી સૂત્ર : ૭