SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २८० भगवतीभूत्रे यावत्-विकसन्ती विषव्याप्तां कर्तुं प्रभुः समर्थः, किन्तु विषयमात्रमेतत् तेषां प्रतिपादितम्, नोचैव नैव खलु कदाचित् ते उरगजात्याशीविषाः सम्पत्त्या जम्बूद्वीपप्रमाणमात्रां तनुं सम्प्राप्य विषव्याप्ताम् अकार्षुः, कुर्वन्ति, करिष्यन्ति वा इति, 'मणुस्सजाइआसीविसस्स वि एवं चेव, 'नवरं समयखेत्तप्पमाणमेतं बौदि विसेणं विसपरिगयं सेसं तं चेव जाव करेस्संति वा४, मनुष्यजात्याशीविषस्यापि एवश्चैव उरगजात्याशीविषस्येव विषस्य विषयव्यापनसामर्थ्यमवसेयम्, किन्तु नवरं विशेषस्तु समयक्षेत्रप्रमाणमात्रां समयक्षेत्र मनुष्यक्षेत्रलक्षणं प्रमाणमेव मात्रा इयत्ता यस्यास्ताम् सार्द्धद्वयद्वीपप्रमाणाम् तनुम् विषेण विषपरिगतां विषत्वप्राप्तां शेष तदेव पूर्ववदेव यावत्-विकसन्तीं विषेण व्याप्यमानां कर्तुं प्रभुः समर्थः, किन्तु बोंदिविसेणं विसपरिगय, सेसं तं चेव जाव करेस्संति वा ३, इससूत्रपाठ द्वारा प्रकट की गई है । परन्तु उन उरगजातिके आशीविषों के विषने अभीतक इतने बडे जंबूढीप प्रमाण शरीरको न भूतकालमें कभी व्याप्त किया है, न वर्तमानमें वह व्याप्त करता है, और न भविष्यत्में वह उसे व्याप्त करेगा । 'मणुस्सजाइ आसोविसस्स वि एवंचेव' मनुष्यजातिके विषके प्रभावके विषय में भी ऐसा ही जानना चाहिये । 'नवरं समयखेत्तप्पमाणमेत्तं बोंदि विसेणं विसपरिगय सेसं तं चेव जाव करेस्संति चा ४' किन्तु मनुष्यजातिके आशीविषोंका विष अपने प्रभावसे जिस शरीरको व्याप्त कर सकता है उस शरीरका प्रमाण ढाई द्वीपप्रमाण है । ढाई द्वीपका जितना प्रमाण कहा गया है उतना ही प्रमाण उस शरीरका है कि जिस शरीरको मनुष्यजातिके नथी, ५२'तु मुद्रा५ प्रभार हाय छ. मे पात 'नवरं जंबुद्दीवप्पमाणमेत्तं बोदि विसेणं विसपरिगयं सेसं तं चेव जाव करेस्संति वा ३' २सूत्रपायी प्रार કરેલ છે. પરંતુ તે ઉગર જાતિના આશીવિષેના ઝેરે હજુ સુધી એટલા મેટા જંબૂદીપ પ્રમાણમાં ભૂતકાળમાં કઈ વખત વ્યાપ્ત કર્યું નથી, વર્તમાનમાં વ્યાપ્ત કરતું નથી भने भविष्यमा ५४ व्याप्त ४२ नही. 'मणुस्स जाइ आसीनिसस्सवि एवं चेव' मनुष्य तिना माशीविषाना २ना सामथ्या विषयमा ५ तेवू समj. 'नवरं समयखेत्तप्पमाणमेत्तं बोदि विसेणं विसपरिगयं सेसं तं चेव जाव करिस्संति वा ४' मनुष्य जतिना माशीविषानु २ याताना माथी रे शरीरने વ્યાપ્ત કરી શકે છે. તે શરીરનું પ્રમાણ અઢી દ્વીપ પ્રમાણ છે. એટલે કે અઢી દ્વીપનું જેટલું પ્રમાણુ કહેલ છે તેટલું જ પ્રમાણે તે શરીરનું છે કે જે શરીરને મનુષ્ય જાતિના श्री. भगवती सूत्र:
SR No.006320
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages823
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy