________________
प्रमेयचन्द्रिका टीका श.३ उ.१ ईशानेन्द्रऋविषये वायुभूतेः प्रश्नः ११९ एत्थणं इसाणाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णता, तिमु वि लोगस्स असंखेज्जइभागे, सेसं जहा सोहम्मगदेवाणं, जाव-विहरति, ईसाणे अत्थ देविंदे, देवराया परिवसति मूलपाणी, वसभवाहणे, उत्तरढलोगाहिबई, अट्ठावीसविमाणावाससयसहस्साहिबई, अरयंवरवत्थधरे, सेसं जहा सक्कस्स, जाव-पभासेमाणे, तत्थ अट्ठावीसाए विमाणावाससयसहस्साणं, असोतीए सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं चउण्ह लोगपालाणं, अट्टाह अग्गमहिसीणं सपरिवाराणं, तिण्ह परिसाणं, सत्तण्ह' अणीयाणं, सत्तण्ड अणियाहिवई णं, चउण्हं असीतीणं आयरकखदेवसाहस्सीणं, अन्नेसिंच वहूर्ण इसाणकप्पवासीणं वेमाणियाणं देवाण य आहेबच्च, पोरेवच्च कुव्वेमाणे जाव-विहरइ'त्ति । अयम्भावःयम्मिन् स्थले सौधर्मदेवलोकः तस्य समश्रण्यां द्वितीयः ईशानदेवलोकः पूर्व पडिरूवा, एत्थ णं ईसाणाणं पजत्ताऽपजत्ता णं ठाणा पण्णत्ता तिसु वि लोगस्स असंखेजइभागे सेसं जहा सोहम्मदेवाणं जाव विहरति, ईसाणे अत्थ देविंदे देवराया परिवसति, मूलपाणी वसभवाहणे, उत्तर डलोगाहिबई,अट्ठावीस विमाणावाससहस्साहिवई, अरयंवरवस्थधरे, सेसे जहा सक्कम्स जाव पभासेमाणे, तत्थ अट्ठावीसाए विमाणावाससयसहस्साणं असीतीए सामाणियसाहस्सोणं, तायत्तीसाए तायत्तीसगाणं,चउण्ह लोगपालाणं अट्ठण्हं अग्गमहिसीणं सपरिवाराणं, तिहं परिसाणं सत्तण्हं अणीयाण, सत्तण्हं अणीयाहिवईणं,चउण्हं असीतीणं आयरक्खदेवसाहस्सीणं, अन्नेसिंच बहूणं ईसाणकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेवच्चं, पोरेवच्चं, कुव्वेमाणे जाव विहरह" त्ति, तात्पर्य यह है-- जिस स्थल में सौधर्म देवलोक है उसकी समश्रेणी में दूसरा मया जाव पडिरूवा, एत्थ ण' ईसाणाण पज्जत्ताऽपज्जत्ताण ठाणा पण्णत्ता, तिसु वि लोगस्स अस खेज्जइभागे सेसं जहा सोहम्मदेवाणं जाव विहरति, ईसाणे अत्थ देविंदे देवराया परिवसति, मूलपाणि, वसभवाहणे, उत्तर लो गाहिबई, अट्ठावीस विमाणावाससयसहस्साहिवई, अरयंवरवत्थधरे, से से जहा सक्कस्स जाव पभासेमाणे, तत्थ अट्ठावीसाए विमाणवाससयसहस्साणं असीताए सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, अट्टण्हं अग्गमहिसीणं सपरिवाराणं, तिहं परिसाणं, सत्तण्हं अणियाणं, सत्तण्ड' अणीयाहिबईणं, चउण्ह असीतीण आयरक्खदेव साहसीणं, अन्नेसिंच बहूणं इसाणकप्पवासीणं वेमाणियाणं सवाण य देवीण य आहेवच्च, पोरेवच्च, कुव्वेमाणे जाव विहरइ" ति तेनुं तात्पनीय प्रभाव छ- स्थणे सोधभू દેવલેક છે, તે સ્થળની સમશ્રેણીમાં બીજું ઈશાન દેવલેક છે. તે પૂર્વથી પશ્ચિમ સુધી
श्री. भगवती सूत्र : 3