________________
९१२
भगवतीदने गुणशिलकनामकात् उद्यानात् प्रतिनिष्क्रामति-निःसरति 'पडिनिकखमित्ता' प्रतिनिष्क्रम्य-निःसृत्य इत्यर्थः 'अतुरियमचक्लमसंभंते । अत्वरितमचपलमसं भ्रान्तः, वराहितचपलतारहितभ्रान्तिरहितः 'जुगंतरपलोयणाए दिट्ठीए' युगान्तरमलोकनया दृष्टया युगं यूपः चतुर्हस्तप्रमाणं तत्प्रमाणम् दृष्टया अन्तरं व्यधानं स्वदेहदेशस्य दृष्टिपातदेशस्य च एतादृशं व्यवधानं विलोकयति या दृष्टिः प्रलो. कनतया दृष्टिः युगान्तर प्रलोकनतया दृष्टिः तया दृष्टया ' पुरओरियं सोहमाणे' पुरतः रितं शोधयन् रितमिति-ईर्यागमनं शोधयन् 'जेणेव रायगिहे नयरे तेणेव उवागच्छइ " यौव राजगृहं नगरं तौवोपागच्छति "उवागच्छित्ता" उपागत्य । 'रायगिहे नयरे ' राजगृहे नगरे 'उच्चनीचमज्झिमाइं कुलाई" उच्चनीचमध्यमानि कुलानि 'घरसमुदाणस्स भिक्खायरियं अडइ' गृहसमुदानस्य भिक्षाचर्या कर्तुमटति
परिभ्रमति ।। सू० १॥ (पडिनिक्खमित्ता) निकलकर ( अतुरियमचवलमसंभंते ) त्वरा रहित, चपलतारहित और भ्रान्ति रहित होकर ( जुगंतरपलोयणाए दिट्ठीए) चार हाथ प्रमाण रूप व्यवधान को अपने देह रूप स्थान से लेकर दृष्टिपानतक के स्थान रूप अन्तर को देखने वाली दृष्टि से अर्थात् ईर्या समिति के आराधनपूर्वक ( पुरओरियं सोहमाणे ) आगे २ के मार्ग का शोधन करते हुए अर्थात् ईर्यासमिति से चलते हुए (जेणेव रायगिहे नयरे तेणेव उवागच्छइ ) जहां राजगृह नगर था-वहां आये (उवागच्छित्ता)
आकर ( रायगिहे नयरे उच्च नीच मज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियं अडइ) वहां आकर वे उच्च नीच आदि कुलों में शास्त्रोक्त विधि के अनुसार भिक्षा प्राप्ति करने के लिये भ्रमण करने लगे ॥सू०१२॥ मइ) नीन्य! (पडिनिक्खमित्ता) त्यांची नाणीने (अतुरियमचवलमसभते ) (१२॥ २डित, ३५सता २डित मने ब्रान्ति २31 थने (जुगंतर पलोयणाए दिदीए) या२ डायप्रभा व्यवधान (१४यान) पोताना १९३५ स्थानथी લઈને દૃષ્ટિપાત પર્યંતના સ્થાનરૂપ અન્તરને જોનારી દૃષ્ટિથી–એટલે કે ઈ. समितिना माराधन पू: ( पुरओरिय सोहमाणे ) साना भानु शधन ४२ता-टो ध्यासमिति पू यासतi ( जेणेव रायगिहे नयरे तेणेव उवाग. च्छइ) 04 २४ नगर तु त्या माव्या (उवागच्छित्ता) त्या मावीन (रायगिहे नयरे उच्चनीचमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडइ) तेस। ઉચ્ચ, નીચ મધ્ય આદિ કુલેના ઘરોમાં શાસ્ત્રોક્ત વિધિ પ્રમાણે ભિક્ષા પ્રાપ્તિને માટે ભ્રમણ કરવા લાગ્યા છે સૂ. ૧૨ છે
શ્રી ભગવતી સૂત્ર : ૨