________________
१८२
भगवतीसूत्रे नैरयिकेषूपपद्यते, तादृशायुष्कर्म बन्धन कृत्वा तत्कर्मप्रेरितो नरकेषु समुत्पद्यते इति भावः । 'तिरियाउयंपि किच्चा तिरिएसु उववज्जइ' तिर्यगायुष्कमपि कृत्वा तिर्यक्षु उपपद्यते, 'मणुस्साउयपि किच्चा मणुएसु उववजइ' मनुष्यायुष्कमपि कृत्वा मनुष्येषूपपद्यते, ' देवाउयपि किच्चा देवलोगेसु उवयज्जइ ' देवायुष्कभपि कृत्वा देवलोकेषूपपद्यते, यादृशं यादृशं कर्मबन्धनं स्वयमेव करोत्येकान्तबालो. जीवः स तत्तदनुकूलनारकादारभ्य देवलोकपर्यन्तं गच्छति, कर्मणामेतादृशस्वभावादिति भावः, एकान्तबालत्वे सर्वेषां समानेऽपि तत्तत्कारणविशेषवशादेव नानाविधमायुबंधनात्यत एव बालत्वे समानेऽप्यविरतसम्यग्दृष्टिमनुष्यो देवायुष्कमेव बध्नाति, न तु शेषाणि नारकाद्यायुष्काणीति ॥ मू०१॥
एकान्तबालप्रतिपक्षत्वेन एकान्तपण्डितसूत्रमाह-'एगंतपंडिए' इत्यादि । __ मूलम्—एगंत पंडिए णं भंते ! मणुस्से किं णेरइयाउयं पकरेइ जाव देवाउयं किच्चा देवलोएसु उववज्जइ ? गोयमा ! वह उस कर्म से प्रेरित होकर उसी गति में जाकर उत्पन्न हो जाता है । यही बात सूत्रकार ने (णेरइयाउयंपि किच्चा रइएस्सु उववजह) इत्यादि सूत्रों द्वारा प्रकट की है। कर्मों का ऐसा ही स्वभाव है कि एकान्तवाल जीव जैसे २ कर्म को बंधा करता है वह उसके अनुकूल ही नारक से लेकर देवलोक पर्यन्त जाता है । यद्यपि जितने भी एकान्तवाल जीव है उन सब में एकान्त बालपना समान होता है-फिर भी आयुकबंध के कारणों की विशेषता को लेकर नाना प्रकार की आयु का बंध बालजीव करते हैं । इस तरह बालपना समान होने पर भी अविरत सम्यग्दृष्टि मनुष्य देवायु का ही बंध करता है । शेष नरकादिक तीन आयुओं का नहीं। सू-१॥ જે ગતિના આયુષ્યને બંધ બાંધે છે-તે કર્મબંધને કારણે તે ગતિમાં ઉત્પન્ન थाय छे. मे पात सूत्र (णेरइयाउयपि किच्चा णेरइएसु उववज्जइ) वगेरे સૂત્રે વડે બતાવી છે. એકાન્ત બાલ જી જેવાં જેવાં કર્મોનો બંધ બાંધે છે, તેવા તેવા કર્મોને અનુકૂળ નારકગતિથી લઈને દેવગતિ સુધી ઉત્પન્ન થાય છે. જો કે તમામ એકાન્તબાલ જીમાં એકાન્ત બાલ પણું સરખું જ હોય છે, છતાં પણ આયુષ્ય બંધના કારણેની વિશેષતાને લીધે તે એકાન્તબાલ જી વિવિધ ગતિના આયુષ્યને બંધ બાંધે છે. આ રીતે બાલપણાની (અજ્ઞાનપણાની) સમાનતા હોવા છતાં પણ અવિરતિ સમ્યગ્દષ્ટિ મનુષ્ય દેવાયુષ્યને જ બંધ બાંધે છે-નારકાદિ શેષ ત્રણ આયુષ્યને બંધ બાંધતું નથી || ૧ |
શ્રી ભગવતી સૂત્ર : ૨