SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४४२ __ भगवतीसूत्रे विज्ञेयमिति । वेदनायां क्रियायां च भेदस्तत्र प्रथमं वेदनाविषये पृच्छति-'पुढवीकाइया णं भंते !' पृथिवीकायिकाः खलु हे भदन्त ! 'सव्वे समवेयणा' सर्वे समवेदनाः समानवेदनावन्त इति प्रश्नः । उत्तरमाह-'हंता गोयमा ! सव्वे समवेयणा' हन्त ! हे गौतम ! सर्वे समवेदनाः सर्वे पृथिवीकायिकाः समानवेदनावन्तो भवन्ति। अत्र कारणं पृच्छति-‘से केणटेणं' तत्केनार्थेन केन कारणेन 'भंते' हे भदन्त ! 'एवं वुच्चइ' एवमुच्यते 'सव्वे समवेयणा' सर्वे समवेदनाः ? उत्तरमाह'गोयमा' हे गौतम ! 'पुढवीकाइया' पृथिवीकायिकाः 'सव्वे असन्नी' सर्वे असज्ञिनः मिथ्यादृष्टयोऽमनस्का वा 'असन्निभूया' असज्ञिभूताः असज्ञित्वेनोत्पन्ना अत एव 'अणिदाए' अनिदया अनिर्धारणया अनाभोगतयेत्यर्थः 'वेयणं ' वेदनां 'वेदेति' वेदयन्ति । यतः पृथिवीकायिका जीवा वेदनां वेदअपेक्षासे जानना चाहिये। वेदना और क्रियामें भेद है-सो इनमेंसे पहले वेदनाके विषयमें गौतमने पूछा कि हे भदन्त ! "सव्वे समवेयणा' समस्त पृथिवीकायिक जीव क्या एकसमान वेदनावाले होतेहैं? तब प्रभुने उत्तर दिया कि हां सब पृथिवीकायिक जीव एकसमान वेदनावाले होते हैं। पुनः गौतमने पूछा कि हे भदन्त !" से केणटेणं " आप ऐसा किस कारण से कहते हैं कि समस्त पृथिवीकायिक जीव एकसी वेदनावाले होते हैं ? तब प्रभुने इसका उत्तर दिया कि हे गौतम ! समस्त पृथिवीकायिकजीव "असन्नी" असंज्ञी-मिथ्यादृष्टि अथवा-मन बिना के होते हैं । " असन्निभूया" असंज्ञिभूत-असंज्ञीरूप से उत्पन्न होते हैं। अतएव-"अनिदया” अनाभोगरूप से वे वेदना को भोगते रहते हैं। અપર્યાપ્ત અવસ્થાની અપેક્ષાએ સમજવી, પૃથ્વીકાયના જીવોની વેદના અને ક્રિયામાં નારકીના જીવો કરતાં જે ભેદ છે તે હવે બતાવવામાં આવે છે–પહેલાં ગૌતમ स्वाभी वहनानी मामतभा प्रश्न ४२ छ “ सव्वे समवेयणा" पूल्य ? સમસ્ત પૃથ્વીકાયના બધા જ શું સમાન વેદનવાળા હોય છે? ઉત્તર-હે ગૌતમ! પૃથ્વીકાયના બધા જીવો સમાન વેદનાવાળા હોય છે. प्रश्न--" से केणटेणं भंते" पून्य ! मा५ ४॥२) मे ४ो छ। કે પૃથ્વીકાયના બધા જીવો એક સરખી વેદનાવાળા હોય છે? ત્યારે પ્રભુએ व माय गौतम ! पृथ्वीयन भाव " असन्नी " असशीमिथ्याष्टिव तथा भन विनाना डाय छे. “ असन्निभूया " तसा मसशीभूतअसशी३थे उत्पन्न थाय छ, तेथी ते “ अनिदया” मनाला३चे वहनाने જોગવતા રહે છે. અર્થાત તેઓ વેદના ભેગવવા છતાં પણ મિથ્યાદષ્ટિ હેવાથી શ્રી ભગવતી સૂત્ર : ૧
SR No.006315
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages879
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy