SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४२६ भगवतीसूत्रे शरीराअसुरकुमारास्ते बहुतरान् पुद्गलान् आहरन्ति, एष बहुतरपुद्गलाहारस्तेषां मनोभक्षणरूपाहारापेक्षयाऽवसेयः । असौ (आहारः) देवानां भवति, स प्रधानश्च । शास्त्रे प्रधानापेक्षया हि वस्तूनां निर्देशो विधीयते। महाशरीरा अल्पशरीरमाह्याहार पुद्गलापेक्षया बहुतरान् आहरन्तीत्यादि नैरयिकवदसुरकुमारा अधिकमाहरन्ति । अथ नारकसूत्रे यत् 'अभीक्ष्णमाहरन्ति अभीक्ष्णमुच्छ्वसन्ति च' इत्युक्तं, तत्र ये ऽसुरकुमाराश्चतुर्थभक्तादेरुपरि आहारग्रहणं कुर्वन्ति, सप्तस्तोकादेवोपरि उच्छ्वासनिःश्वासंकुर्वन्ति तानधिकृत्य आहारोच्छ्वासविषये-'अभीक्ष्ण मिति प्रतिपादितम् , आहारके विषयमें जो महाशरीरवाले असुरकुमार हैं वे बहुतर पुद्गलों का आहार करते हैं । यह बहुतर पुद्गलोंका आहार उनका मनोभक्षणरूप आहारकी अपेक्षासे जानना चाहिये। यह आहार देवोंके प्रधानरूप से होता है। शास्त्र में भी प्रधानकी अपेक्षासे ही वस्तुओंका निर्देश कियागया है। महाशरीरवाले असुरकुमार अल्पशरीरवाले असुरकुमारों द्वारा ग्राह्य आहारको अपेक्षा बहुतर पुद्गलोंको आहाररूपसे ग्रहण करते हैं इत्यादि समस्त कथन नारकीय जीवोंकी तरह जानना चाहिये । नारकसूत्र में जो "अभीक्ष्णं आहारयन्ति" अभीक्ष्णं उच्छ्वसन्ति" ऐसा कहा गया है सो वह जो असुरकुमार चतुर्थभक्तादिसे ऊपर आहार ग्रहण करते हैं और सात स्तोक आदिसे ऊपर उच्छ्वास निःश्वासक्रिया करते हैं उनको अधिकृत करके अर्थात् लेकरके आहार उच्छ्वासके विषयमें "अभीक्ष्णं" ऐसा प्रतिपादित हुआ है। क्योंकि उत्कृष्टसे जो જન પ્રમાણ છે. આહારના વિષયમાં એવું છે કે મહાશરીરવાળા અસુરકુમારે બહુતર પુદ્ગલેને આહાર કરે છે અને તે બહુતર પુદ્ગલેને આહાર તેમના મને ભક્ષણરૂપ આહારની અપેક્ષાએ સમજવો જોઈએ. દેવોમાં મુખ્યત્વે એ પ્રકારને આહાર થાય છે. શાસ્ત્રમાં પણ પ્રધાનતા (મુખ્યતા)ની અપેક્ષાએ જ વસ્તુઓને નિર્દેશ કરવામાં આવ્યું છે. મહાશરીરવાળ નારકજી જેમ અલ્પશરીરવાળાં નારકે કરતાં વધારે પુદ્ગલેને આહાર લે છે તેમ મહાશરીરવાળા અસુરકુમારે અલ્પશરીરવાળા અસુરકુમારે કરતાં વધારે પદमताने माडा२३पे अ५ ४२ छ. ना२४ सूत्रमा “ अभीक्ष्णं आहारयन्ति, अभीक्षणं उच्छवसन्ति " मे छे. सुमारे। 6वासने मांतरे पाडार से છે અને સાત સ્તોક આદિને આંતરે શ્વાસોચ્છવાસ લે છે તેની અપેક્ષાએ माहार भने श्वासना विषयमi " अभीक्ष्णं" मेj प्रतिपाहित थयु छ શ્રી ભગવતી સૂત્ર : ૧
SR No.006315
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages879
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy