________________
९२४
समवायाङ्गसत्रे
-
ऊर्ध्व-ऊपर चंदिमसूरियगहगणनक्वत्ततारारूवाणं] चन्द्रसूर्यग्रहगणनक्षत्र तारारूपाणाम्-जो चंद्रमा, सूर्य, ग्रहगण, नक्षत्र एवं ताराहैं (वीइवइत्ता) व्यतिवज्य-उनको लांधकर अर्थात् ज्योतिश्चक्र को पार कर (बहू णि जोयणाणि) बहूनि योजनानि-बहुतयोजन, (बहूणि जोयणसयाणि) बहूनि योजनशतानिबहत सैकड़ों योजन, (बहूणि जायणसहस्साणि) बहु नि योजनसहस्राणिबहुत हजारो योजन (बहुणि जोयणसयसहस्साणि) बहूनि योजनशतसहस्राणि-अनेक लाखों योजन (बहूईओ जोयणकोडीओ) बह्वीः योजनकोटी:-अनेक करोडों योजन (बहुईओ जोयणकोडाकोडीओ) बह्वीः योजन कोटाकोटी:-अनेक कोटाकोटी योजन (संखेजाओ जोयणकोडाकोडीओ) संख्याताः योजनकोडाकोटीश्व-तथा असंख्यात कोडाकोडी योजन (उङ्क दूर वीइवइत्ता) ऊध्वं दूरं व्यतिव्रज्य-ऊपर दूर जाने पर (वेमाणियाण देवाणं) वैमानिकानां देवानां-वैमानिक देवों के (सोहम्मीसाणसणंकुमारमाहिद---बंभलंतगसुक्कसहस्सारआणयपाणयारणअच्चुएसु गेवेज मणुत्तरेसु य ) सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलान्तकशुक्रसहस्रारा नतप्राणतारणाच्युतेषु-ग्रैवेयकानुत्तरेषु च-सनत्कुमार, माहेन्द्र, ब्रह्मलोक, लान्तक, महाशुक्र, सहस्रार, आनत, प्राणत, आरण और अच्युत इन ७५२ना मामा ( चंदिमसूरियगहगणनखत्तताराख्वाणं ) चन्द्रसूर्यग्नहगणनक्षत्रतारारूपाणाम्- यन्द्र, सूर्य, अडग, नक्षत्री मने तारा छे ( वीइवइत्ता ) व्यतिवन्य-भने साजीने-मेरो योतिश्च ने पा२ ४शन (बहुणि जोयणाणि) बहूनि योजनानि-५g! योन, (बहूणि जोयणसयाणि) बडूनि योजन शतानि-4 से 31 योन, (बहूणि जोयणसहस्साणि) बहूनि योजन सहस्राणि-घl M२ योन (बहूणि जोयणसयसहस्साणि) बहूनि योजनशत. सहस्राणि-मने atm यान, (बहूईओ जोयणकोडीआ) बह्वीः योजनकोटी:मने रोड योन, (बहूइओ जोयणकोडाकोडीओ) बद्दी; योजनकोटाकोटी:-मने जानडी यान, (संखेजाओ जोयणकोंडाकोडीओ) संख्याताः योजन कोटाकोटीश्च-तथा मAVयात 13 131sी यान (उड़ें दूरं वीइवइत्ता) ऊध्र्व दूर व्यतिव्रज्य-१२ ये wai (वेमाणियाणं देवाणं) वैमानिकानां देवानां-वैमानि पानi ( सोहम्मीसाणसणंकुमारमाहिंदबंभलंतगमुक्कसहस्सारआणयपाणयआरणं अच्चुएसु गेवेजमणुत्तरेसु य) सौधर्मशानसनत्कुमारमाहेन्द्रब्रह्मलान्तकशुक्रसहस्रारानतप्राणतारणाच्यतेषु ग्रैवेयकानुत्तरेषु च-सौधर्म, शान, सनभा२, भान्द्र, ब्रह्मा, सान्त, महाशु, સહસ્ત્રાર, આનતુ, પ્રાણત, આ રણ અને અય્યત એ બાર દેવકોમાં, તથા નવ
શ્રી સમવાયાંગ સૂત્ર