________________
७७४
समवायाङ्गसूत्रे
अब सूत्रकार आठवें अंग का स्वरूप कहते है
शब्दार्थ - - ( से किं तं अंतगडदसाआ) अथ का सा अन्तकृतदृशाःहे भदन्त ! अंतकृतदशासूत्र का क्या स्वरूप है ? उत्तर - ( अंतगडदसासु ण) अन्तकृतदशासु खलु - अन्तकृत दशा में (अंतगडानं) अन्तकृतानां - अन्तकृत - मुनियों के ( गराई ) नगराणि - नगरों का, ( उज्जाणा इं ) उद्यानानि - उद्यानों का, (चेहयाई) चैत्यानि-त्यों व्यन्तरायतनों का, [वणसंडा] वनषण्डा - वनखंडों का, [रायाणो ] राजानः - राजाओं का, ( अम्मापियरो) अम्बापितरौ-माता, पिताओं का (समोसरणाइं) समवसरणानि - समवसरणों का ( धम्मायरिया) धर्माचार्याः- धर्माचार्यों का ( धम्मकहा) धर्मकथा: - धर्मकथाओं का ( इहलोइय परलोमडिविसेसा) ऐहलौकिक पारलौकिक - ऋद्धिविशेष का, (भोगपरिचाया ) भोगपरित्यागाः - भोगपरित्यागों का (पञ्चज्जाओ) प्रव्रज्याः प्रव्रज्याओं का, (सुय परिगाहा) श्रुतपरिग्रहाः श्रुतपरिग्रहों श्रुताध्ययनों का (तवो वहाणाई) तपोपधानानि - विशिष्टतपश्चरणों [उग्र ] का (बहुविहाओ पडिमाओ) बहुविधा:- प्रतिमा:मासिक आदि के भेद सेअनेक प्रकार की प्रतिमाए - अर्थात् १२ - प्रकार की भिक्षु प्रतिमाओं का, (खमा) क्षमाः, च (अज्जवं ) आर्जवं मृदुता, ( मद्दवं) मार्दवंमार्दव - मृदुता, ( सच्चसहियं सोअं च) सत्यसहितंशौचं च- दूसरों के द्रव्य
હવે સૂત્રકાર આઠમાં અંતકૃતદશા નામના સૂત્રનું સ્વરૂપ બતાવે છે— शब्दार्थ - (से किं तं अंगगडदसाओ ?, अथ का सा अन्तकृतदशाः ? - हे लद्दन्त ! अ ंतद्वृतःशास्त्रनु स्व३५ ठेवु छे ? उत्तर-- ( अंतगडद सासु णं) अन्तकृतदशासु खलु - अंततःशामां (अंतगडाणं ) अन्तकृतानां - अन्तङ्कृत मुनियोनी (नगराइ) नगराणि - नगरेरोनु, (उज्झाणाई) उद्यानानि - उद्यानानु, (चेझ्याइ) चैत्यानि-यैत्यानु', (वणसंडा ) वनषण्डा - वनम डोनु, (रायाणो) राजानःरान्नामनु ( अम्मापियरो) अम्बापितरौ - भाता, पितानु (समोसरणाई) समवसरणानि -- समवसरणेोनु, (धम्मायरिया) धर्माचार्याः - धर्मायायनु, (धम्मकहा) धर्मकथाः- धर्भानु', ( इहलोइय पर लोइयइडिविसेसा) ऐहलौकिकपारलौकिकऋद्धिविशेषाः -- सो मेने चराउनी विशिष्ट ऋद्धियोनु, (भोगपरिचाया ) भोगपरित्यागाः - लागना परित्यागनु, (पव्वज्जाओ) प्रव्रज्या:दीक्षा मनु, (सुपरिग्गहा ) श्रुतपरिग्रहाः - श्रुताध्ययनानु (तबोवहाणाई) तपोपधानानि - विशिष्ट तपस्यानु, (बहुविहाओ पडिमाओ) बहुविधाः प्रतिमाःમાસિકી આદિના ભેદથી ખાર પ્રકારની ભિક્ષુપ્રતિમાઓનું, વર્ણન કર્યું છે. તથા (खमा) क्षमाः - क्षमा, (अज) आर्जवं मानव भृहुता, (मद्दवं) मार्दवंभाई- भृहुता, (सच्चसहियं सोअं च ) सत्यसहितं शौचं च- अन्यना द्रव्यनु
શ્રી સમવાયાંગ સૂત્ર
sym