SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ भावबोधिनी टीका. अष्टमानस्वरूपनिरूपणम् ७७३ सानि । 'एवं' एवम्-अनेन प्रकारेणाऽत्र 'चरणकरणपरूवणा' चरणकरणप्ररूपणा 'आघविजइ' आख्यायते । ‘से तं उवासगदसाओ' एतास्ता उपासकदशाः।सू.१८० । अष्टमस्याङ्गस्य स्वरूपमाह-'से कि सं अंतगडदसायो' इत्यादि । मूलम्-से किं तं अंतगडदसाओ ?, अंतगडदसासु णं अंतगडाणं णगराइं उजाणाइं चेइयाइं वणसंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहा इहलोइअ परलोइअइड्डिविसेसा भोगपरिचाया पठवजाओ सुयपरिग्गहा तवोवहाणाइं पडिमाओ बहुविहाओ खमा अज्जवं मद्दवं च सोअं च सच्चसहियं सत्तरसविहो य संजमो उत्तमं च बंभं अकिंचणया तवो चियाओ समिइगुत्तीओ चेव तह अप्पमायजोगो सज्झायज्झाणाण य उत्तमाणं दोण्हं पि लक्खणाइं पत्ताण य संजमुत्तमं जियपरीसहाणं चउव्विहकम्मक्खयम्मि जह केवलस्स लंभो परियाओ जत्तिओ य जह पालिओ मुणिहिं पाओवगओ य जो जहिं जत्तियाणि भत्ताणि तेइता अंतगडो मुनिवरो तमरयोघविप्पमुक्को मोक्खसुहमणुत्तरं च पत्तो। एए अन्ने य एवमाई अत्था वित्थरेणं परूविजंति। अंतगडदसासु णं परित्ता वायणा संखेजा अणुओगदारा जाव संखेजाओ संगहणीओ संखेजाओ पडिवत्तीओ। से णं अगट्याए अट्रमे अंगे। एगे सुय खंधे,दस अज्झयणा,अटुवग्गा,दस उद्देसणकाला,दस समुदेसणकाला संखेजाइं पयसहस्साइं पयग्गेणं पण्णत्ता, संखेज्जा अक्खरा जाव एव चरणकरण परूवणाआघविजइ।से तं अंतगडदसाओ।सू.१८१॥ इस प्रकार से इसमें चरण और करण की प्ररूपणा हुई है। यह उपासकदशाङ्ग सूत्र का स्वरूप है ॥सू.१८०।। સંખ્યાત અક્ષર આદિ છે. આ રીતે આ અંગમાં ચરણ અને કરણની પ્રરૂપણા થઈ છે. ઉપાસકદશાસ્ત્રનું આ પ્રકારનું સ્વરૂપ છે. સૂ. ૧૮૦ શ્રી સમવાયાંગ સૂત્ર
SR No.006314
Book TitleAgam 04 Ang 04 Samvayang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1219
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy