________________
भावबोधिनी टीका. तृतीयसमवाये दण्डादिनिरूपणम्
___अथ तृतीयसमवायाङ्गमाह
मूलम्-तओ दंडा पण्णत्ता, तं जहा-मणदंडे, वयदंडे, कायदंडे। तओ गुत्तीओ पण्णत्ता, तं जहा-मणगुत्ती, वयगुत्ती, कायगुत्ती,। तओ सल्ला पण्णत्ता, तं जहा-मायासल्लेणं, नियाणसल्लेणं, मिच्छादंसणसल्लेणं । तओ गारवा पण्णत्ता, तं जहा-इद्धीगारवे गं रसगारवे णं सायागारवे णं । तओ विराहणा पण्णत्ता, तं जहा-नाण विराहणा, दंसण विराहणा, चरित्तविराणा। मिगसिर नक्खत्ते तितारे पण्णत्ते पुस्स नक्खत्ते तितारे पण्णत्ते, जेट्टा नक्खत्ते तितारे पण्णत्ते, अभिड नक्खत्ते तितारे पण,त्ते सवण नक्खत्ते तितारे पण्णत्ते, अस्सिणि नक्खत्ते तितारे पण्णत्ते, भरिणी नक्खत्ते तितारे पण्णत्ते ॥१२॥
टीका--'तओ दंडा' इत्यादि । दण्डयते चारित्र्यादिविनाशेन निःसारी क्रियते आत्मा येनासौ दण्डः, स हि त्रिविधः-मनोदण्डः, वचोदण्डः, कायदण्डश्च । दुष्प्रयुक्तेन मनसाऽऽत्मसंबन्धी दण्डः मनोदण्डः, एवमितरावपि विज्ञेयौ। तिम्रो गुप्तयः-मनोगुप्तिः, वचोगुप्तिः, कायगुप्तिश्चेति । गुप्तिर्गोपनम्-अशुभप्रकृत्तिनिरोधपूर्वकं शुभप्रवृत्तौ प्रवर्तनम् , त्रीणि शल्यानि प्रज्ञप्तानि-शल्यं हि शल्यतेउपभोग करेंगे, समस्तकों से आत्यंतिक रूप में छूट जावेंगे। तदा कृतकृत्य हो जावेंगे और समस्तप्रकार के दुःखों का अन्त करेंगे ॥११॥ ____ अब सूत्रकार तृतीय समवाय को प्रकट करते हैं तो दंडा' इत्यादि । टीकार्थ-चारित्र आदि को विनाश के द्वारा नि:सार बना दी जाती है उसका नाम दंड है, यह दंड तीन प्रकार का भगवान ने कहा है । वे उसके तीन प्रकार ये है-मनोदंड, वचनदंड और कायदंड । गुप्ति-तीनप्रकार की है, जैसे-मनोगुप्ति, वचनगुप्ति और कायगुप्ति । शल्य तीन प्रकार के हैं, કમેને આત્યંતિક ક્ષય કરશે, તથા કૃતકૃત્ય થઈ જશે, અને સમસ્ત પ્રકારનાં દુઃખને અન્ત લાવશે. ૧૧૫
वे सूत्रा२ श्री समवाय अट ४२ छ- "तओ दंडा” इत्यादि । ટીકાથ–ચારિત્ર આદિના વિનાશથી આત્માને જેનાથી નિઃસાર બનાવી દેવામાં આવે છે તેનું નામ દંડ છે. તે દંડ ત્રણ પ્રકારના ભગવાને બતાવ્યા છે-(૧) મને, (२) क्यन3 (3) ४.यह 3. शुक्ति प्रा२नी छ-(१) मनास्ति, (२) क्यनगुप्ति
શ્રી સમવાયાંગ સૂત્ર