________________
भावबोधिनी टीका. सतर्थमननिरूपणम्
७११ लोगालोगा सूइज्जति' यावत् लोकालोको सूच्येते-जीवा अजीवा जीवाजीवाः मूच्यन्ते, लोकः सूच्यते अलोकः सुच्यते, लोकालोको च मूच्येते, इत्यर्थः । तथा-'समवाए णं' समचाये खलु 'एगाइयाणं' एकादिकानाम्-एक आदिर्येषां तेषाम्-एकद्वित्रिचतुरादीनां शतान्तानां कोटी कोटयन्तानां वा “एगट्टाणं' एकार्थानाम्-एके-कतिपये ते च ते अर्था:-पदार्थाश्च तेषां-तथोक्तानां सर्वेषां वक्तुमशक्यत्वाज्जीवादीनां कषांचित् पदार्थानाम् ‘एगुत्तरिय परिवुड्डीए' एकोत्तरिक परिदृद्धि-एक उत्तरो यस्यां सा-एकोत्तरा सैव एकोतरिका, सा चासौ परिदृद्धिश्च एकोत्तरिक परिदृद्धिः, सा, 'समणुगाइज्जई' समनुगीयते इत्यग्रेण संबन्धो बोध्यः, चकारादनेकोतरिका परिदृद्धिरपि विज्ञेया। तत्र शतपर्यन्त. मेको तरिकादृद्धिस्तत उर्ध्वमनेकोतरिकावृद्धिः। च-पुनः 'दुवालसंगस्स गणिपिडगस्स' द्वादशाङ्गस्य गणिपिटकस्य 'पल्लवग्गे' पर्यवानः-पर्यायपरिमाणम् अभिधेयादितद्धर्मसंख्यानाम् अथवा पल्लवा इव पल्लवा अवयवास्तेषां परिमाणम्'समणुगाइज्जइ' समनुगीयते कथ्यते, कथं समनुगीयते ? इत्याह-ठाणगसयस्स' समयाः मूच्यन्ते-परसमय सूचित किये जाते हैं, (ससमय परसमया सूइज्जंति) स्वसमय परसमयाः सूच्यन्ते-स्वसमय परसमय सूचित किये जाते हैं, (जाव लोगा लोगा सूइज्जति) यावत् लोकालोकाः मुच्यन्ते-यावत लोक और अलोक के भाव सूचित किये जाते हैं।(समवाए णं)समवाये खलुसमवायांग में (एगाइयाणं) एकादिकानाम्-एक, दो, तीन, चार से लेकर सौ तक यावत् करोडा करोडतक (एगट्ठाणं) एकार्थानां-कितनेक पदार्थों का (एगुत्तरिय परिबुडी) एकोत्तरिक परिवृद्धिःएक संख्या के क्रम से वृद्धि कही जाती है, (य) च-और (दुवालसंगस्स य गणिपिडगस्स) द्वादशाझास्य गणिपिटकस्य-द्वादशांगरूप गणिपिटक का (पल्लवग्गे) पर्यवाग्रःपर्यायपरिमाण (समनुगाइजइ) समनुगोयते-कहा जाता है, (ठाणगसयस्स) मुच्यन्ते-२५समय भने ५२समयनी प्र३५९। ४२॥य , (जाव लोगालोगा सुइजंति) यावत् लोकालोका सूच्यन्ते-सो भने म सुधीना लावनी ५३. ५॥ ४२वांम मावी छ. (समवाएणं) समवाये खल-समवायांगमा (एगाइयाणं) एकादिकानाम्-मे, मे, त्र, या२थी से सुधान,, अने त्या२ ५छीना ४२।। ७२।७ सुधीन। (एगहाणं) एकार्थानाम्-३८६४ पहानी (एगुत्तरियपरिबुडा) एकोत्तरिक परिवृद्धिः-मनु मे ये सयानी वृद्धिनु इथन २०य छे, (य) च अने (दुवालसंगस्स य गणिपिडगस्स) द्वादशाङ्गस्य गणिपिटकस्यain३५ गलपिटनु (पल्लवग्गे) पर्यवानः-पर्यायभरिमाए (समनुगाइज्जइ) समनुगीयते-उपामा मावे छे, (ठाणगसयस्स) स्थानकशतस्य-मेथी सा
શ્રી સમવાયાંગ સૂત્ર