SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ समवायाङ्गसूत्रे विशाखाऽनुराधाज्येष्ठानाम् 'अट्ठाणउताराओ' अष्टनव तिस्तारा 'ताराग्गेणं' ताराग्रेण-तारापरिमाणेन 'पण्णत्तानो' प्रज्ञप्ता:-कयिताः ॥सू. १३७|| नवनवतितमं समवायमाह-'मंदरे णं पव्वए' इत्यादि। मूलम्-- मंदरे णं पव्वए णवणउइजोयणसहस्साइं उड्डूं उच्चत्तेणं पण्णत्ते। नंदनवणस्स णं पुरथिमिल्लाओ चरमंताओ पञ्चस्थिमिल्ले चरमंते एस णं नवनउइ जोयणसयाइं अबाहाए अंतरे पण्णत्ते । एवं दक्खिणिलाओ चरमंताओ उत्तरिल्ले चरमंते एस णं णवणउइ जोयणसयाई अबाहाए अंतरे पण्णत्ते। उत्तरे पढमे सूरियमंडले नवनउइ जोयणसहस्साइं साइरेगाइं आयामविक्खंभेणं पण्णत्ते । दोच्चे सूरियमंडले नवनउइजोयणसहस्साइं साहियाई आयामविक्खंभेणं पण्णत्ते । तइए सूरिए मंडले नवनउइजोयणसहस्साइं साहियाइं आयोमविक्खंभेणं पण्णत्ते । इमीसे णं रयणप्पभाए पुढवीए अंजणस्स कंडस्स हेट्रिलाओ चरमंताओ बाणमंतर भोमेजविहाराणं उवरिमंते एस णं नवनवउइ जोयणसयाई अबाहाए अंतरे पण्णत्ते ॥ सू० १३८॥ टीका- 'मंदरे णं' इत्यादि । 'मंदरे णं पव्वए' मन्दरः खलु पर्वतः ‘णवणउइ जोयणसहस्साई' नवनवतियोजनसहस्त्राणि-नवनवतिसहस्रयोजनानि राफल्गुनी१३, हस्त१४, चित्रा१५, स्वाति१६, विशाखा१७, अनुराधा१९, और ज्येष्ठा१९ इन नक्षत्रों के ९८अठानवे तारे हैं ॥सू० १३७॥ ९९नन्नानवे समवाय इस प्रकार हैं- 'मंदरे णं पब्वए' इत्यादि । टीकार्थ-सुमेरु पर्वत ऊँचाई की अपेक्षा ९९ नन्नानवे हजार योजन ऊँचा है। नंदनवन का पूर्व के अन्तिम भाग से पश्चिम का जो अन्तिम उत्तशुनी, (१४) इस्त, (१५) यित्री, (१६) स्वाति, (१७) विपा, (५८) अनुराधा, मने (१८) न्ये, ये नक्षत्राना पुस ८८ ansit तारा। छे. ॥सू. १३७.! न०पा (८८) नां समवाये! या प्रमाणे छ—'मंदरे णं पन्चए' इत्यादि । ટીકાથ-સુમેરુ પર્વતની ઉંચાઈ ૯૯૦૦૦ નવ્વાણું હજાર જનની છે. નંદનવનના પૂર્વના અનિતમ ભાગથી પશ્ચિમને અન્તિમ ભાગ ૯૯૦૦૦ નવાણ હજાર એજન દૂર શ્રી સમવાયાંગ સૂત્ર
SR No.006314
Book TitleAgam 04 Ang 04 Samvayang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1219
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy