________________
भावबोधिनी टीका. पञ्चपञ्चाशत्तमं समवायनिरूपणम्
४५१ जिनो जातः, के वली 'सम्वन्नू' सर्वज्ञः 'सव्वभावदरिसी' सर्वभावदर्शी च जातः । 'सपणे भगवं महावीरे' श्रमणो भगवान् महावीरः ‘एगदिवसेणं' एकदिवसेन एगनिसिजाए' एकनिषद्यया एकासनेन ‘च रप माइ' चतुष्पश्चा. शत् 'वातरणाई' व्याकरणानि व्याक्रियन्ते अभिधीयन्ते यानि तानि, प्रश्ने सति उत्तरतया प्रोच्यमानान् पदार्थान् 'वागरित्था' व्याकृतवान् । इमानि चतुष्पञ्चाशद् व्याकरणानि विच्छिन्नत्वात् संपति नोपलभ्यन्ते । 'अणंतस्स णं अरहओ' अनन्तस्य खलु अर्हतः 'चउप्पन्नं गणहरा' चतुष्पश्चाशद् गणधराः 'होत्था' आसन् ॥ सू. ९३ ।। पञ्चपञ्चाशत्तमं समवायमाह-'मल्लीणं' इत्यादि ।
मूलम्-मल्लीणं अरहा पणपन्नं वाससहस्साई परमाउ पालइत्ता सिद्धे बुद्धे जावप्पहीणे ।मंदरस्स णं पव्वयस्स पचत्थिमिल्लाओ चरमंताओ विजयदारस्स पञ्चस्थिमिल्ले चरमंते, एस णं पणपन्न जोयणसहस्साइं आबाहाए अंतरे पण्णत्ते । एवं चउदिसिंपिवेजयंत जयंत अपराजियंति । समणे भगवं महावीरे अंतिमराइयंसि पणपन्नं अज्झयणाई कल्लाणफलविवागाइं, पणपन्नं अज्झयणाइं पावफलविवगाइं वागरित्ता सिद्धे बुद्धे जावप्पहीणे । पढमबिइयासु दोसुपुढवीसु पणपन्नं निरयावाससयसहस्सा पन्नत्ता । दसणावरणिजना माउयाणं तिण्हं कम्मपगडीणं पणपन्नं उत्तरपडीओपन्नत्ताओ।सू.९४॥
टोका-'मल्लीणं' इत्यादि । 'मल्ली णं अरहा' मल्ली खलु अर्हन् ‘पणपन्न' वाससहस्साई' पञ्चपञ्चाशद्वर्षसहस्राणि 'परमाउं' परमायुः पालयित्वा 'सिद्धे वीर ने एक दिवस में एक आसन से प्रश्न होने पर ५४ चौपन पदाथों का युक्तियुक्त प्रवचन किया। ये विच्छिन्न होने के कारण अभी उपलब्ध नहीं है। अनंतनाथ अर्हत प्रभु के ५४ चीपन गणधर थे ॥सू ०९३॥
अब सूत्रकार ५५ पचपन संख्या विशिष्ट समवाय का कथ करते हैंઆવતાં એક દિવસમાં એક જ આસનેથી ચેપન પદાર્થોનું ચુકિત યુકત પ્રવચન કર્યું હતું. તે હાલમાં વિચ્છિન્ન થયેલ હેવાથી ઉપલબ્ધ (મળી શકે તેમ) નથી અનંતનાથ અહંત ભગવાનના ચેપન (૫૪) ગણધર હતા. સૂ લ્હા
હવે સૂત્રકાર પંચાવન (૫૫) સંખ્યાવાળાં સમવાનું કથન કરે છે–
શ્રી સમવાયાંગ સૂત્ર