________________
२५४
समवायाङ्गसूत्रे पाणाइवायं करेमाणे सबले, आउट्टियाए मुसावायं क्यमाणे सबले, आउट्टियाए अदिण्णादाणं गिण्हमाणे सबले, आउट्टियाए अणंतरहियाए पुढवीए ठाणं वा निसीहियं वा चेएमाणे सबले, एवं ससणिद्धाए पुढवीए एवं ससरक्खाए पुढवीएं, एवं आउट्टियाए चित्तमंताए सिलाए चित्तमंताए लेलुए कोलावासंसि वा दारुजीवपयट्रिए सअडे सपाणे सबीए सहरीए सउले सउदगे सउत्तिंगे पणगदगमट्टीए मक्कडासंताणए तहप्पगारं ठाणं वा सिज्जं वा निसीहियं वा चेएमाणे सबले, आउट्टियाए मूलभोयणं वा कंदभोयणं वा खंधभोयणं वा तया भोयणं वा पवालभोयणं वा पुष्फभोयणं वा फलभोयणं वा बीयभोयणं वा हरियभोयणं वा भुंजमाणे सबले, अंतो संवच्छरस्त दस दगलेवे करेमाणे सबले, अंतो संवच्छरस्स माईठाणे सेवमाणे सबले, आउट्टियाए सीओदग विथड वग्धारिय हत्थेण वामत्तेण वा दव्वीए वा भायणेण वा असणं वा पाणं वा खाइम वा साइमं वा पडिगाहित्ता भुंजमाणे सबले,णियट्टिबायरस्स णं खवितसत्तयस्स मोहणिजस्स कम्मस्स कवीस कम्मंसा संतकम्मा पण्णत्ता, तं जहा-अप्पञ्चक्खाणकसाए कोहे, अप्पञ्चक्खाणकसाए माणे, अप्पच्चक्खाणकसाया माया, अप्पचक्खाणकसाए लोहे, पच्चक्खाणावरणकसाए कोहे, पच्चक्खाणावरणकसाए लोभे, संजलणकसाए कोहे, संजलणकसाए माणे,संजलणकसाए माया,संजेलणकसाएलोहे, इथिवेए, पुंवेए, णपुंवेए, हासे, अरति, रति, भय, सोग, दुगुच्छा । एकमेकाए णंओसप्पिणीऐ पंचमछटाओ समाओ एकवीसं एकवीसं वाससहस्साइं कालेणं पण्णत्ताओ, तं जहा---दूसमा,
શ્રી સમવાયાંગ સૂત્ર