________________
२२०
समवायाङ्गसूत्रे
मानुषोत्तरः खलु पर्वतः, 'सत्तरस एकवीसे जोयणसए' सप्तदशैकविंशति योजनशतानिएकविंशत्यधिकसप्तदशशतानि योजनानीत्यर्थः, उर्ध्वमुच्चत्वेन पज्ञप्तः । 'सव्वेसि पि णं' सर्वेषामपि खलु ‘णम्' इति वाक्यालङ्कारे, 'वेलंधर अणुवेलंधरणागराईण' वेलन्धरानुवेलन्धरनागराजानाम् वेलन्धरानुवेलन्धरभवनपतिदेवविशेषाणां 'आवासपब्वया' आवासपर्वताः एकविंशत्यधिकसप्तदशशतानि योजनानि उर्ध्वमुच्चत्वेन प्रज्ञप्ताः । लवणः खलु समुद्रः सप्तदशयोजनसहलागि सम्बग्गेणं' सर्वाग्रेग मूलमारभ्य दकमालापेक्षया उच्चत्वेन प्रज्ञप्तः॥४०॥
. मूलम्--इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ साइरेगाइं सत्तरसजोयणसहस्साइं उड़ उप्पतित्तातओ पच्छा चारणाणं तिरिया गती पवत्तइ। चमरस्स णं असुरिंदस्स असुररण्णो तिगिछिकूडे उप्पायपव्वए सत्तरस एकवीसाइं जोयणसयाइं उडूं उच्चत्तेणं पण्णत्त । बलिस्स 0 असुरिंदस्स रुअगिंदे उप्पोयपव्वय सत्तरस एकवीसाइं जोयणसयाइं उठें उच्चत्तेणं पण्णत्ते। संयम४, वनस्पतिकाय सय ३५, द्वीन्द्रय संयम६, तेइन्द्रिय संयम, चतुरिन्द्रियसंया.८, पंचेन्द्रिय संयम९, अन कायसंयम१०, प्रेक्षासंयम११, उपेक्षासंयम१२, अपहृत्यसंयम(परिष्ठापना)१३, प्रमार्जना संयम१४. मन:संयम१५, ६.न संयम१६ और कायम १७। मानषोत्तर पर्वत सतरह सौ इक्कीस (१७२१) योजन ऊँचा है। समस्त वेलंधर अनुवेलंधर जो भवनपति विशेष हैं उनके आवास पर्वतों की ऊंचाई सतरह सो इक्कीस (१७२१) योजन की है। लवणसमुद्र सतरह हजार (१७०००) योजन मूल से लेकर दकमाला की अपेक्षा ऊँचा कहा गया है ॥सू० ४०॥ स५५, (२) २५५४।५ सयम, (3) ते. २४१५ सयम, (४) वायु४।५ सयम, (५) १२५ तय संयम, (६) न्द्रिय सयम, (७) तेन्द्रिय सयम, (८) यतुन्द्रिय सेम, (८) ययन्द्रिय सयम (१०) २५४५४१५ सयम, (11) प्रेक्षासयभ, (१२) पेक्षासयन (१३) १५ सयम, (५२०४।५ना)(१४)प्रभा नासयम, (१५)मनःसयम,(११) वयन સંયમ અને (૧૭) કાવ્ય સંધમ. માનુષત્તરપર્વત સત્તરસ એકવીસ (૧૭૨૧) યોજન ઊ છે. સમત વેલંધર નુર્વલંધર જે ખાસ વનપતિ હય છે, તેમના પર્વતાવાસની ઊંચાઈ સત્તર સે એકવીસ (૧૭૨૧) જનની છે, લવણસમુદ્ર સત્તર હજાર યોજન મૂળથી લઈને દકમાલાની [પાણીના કેટની] અપેક્ષાએ ઊંચો બતાવ્યો છે. સુ.૪૦
શ્રી સમવાયાંગ સૂત્ર