SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १६८ समवायाङ्गसूत्रे एवं ईसाणवडिसगे वि । जलयरपंचिंदिय तिरिक्खजोणियाणं अद्धतेरस जाइकुलकोडीजोणीपमुहसयसहस्साइं पण्णत्ताई। पाणाउस्स णं पुव्वस्स तेरस वत्थू पण्णत्तानि । गब्भवतिय पंचिंदिय तिरिक्ख जोणियाणं तेरस विहे पओगे पण्णत्ते । तं जहा-सच्चमणपओगे, मोसमणपओगे, सच्चामोसमणपओगे, असञ्चामोसमणपओगे, सच्चवइपओगे, मोसवइपओगे, सञ्चामोसवइपओगे, असच्चामोसवइप ओगे, ओरालिअसरीरकायपओगे, ओरालियमीलसरीरकायपओगे, वेउब्वियसरीरकायपओगे, वेउव्वियमीससरीरकायपयोगे कम्मसरीरकायपओगे । सूरमंडलजोयणेणं तेरसेहिं एगसहि भागेहि जोयणस्स ऊणं पण्णत्तं ॥ सू० ३४ ॥ टीका-'तेरस' इत्यादि । 'तेरस' त्रयोदश 'किरियाठाणा' क्रियास्थानानि प्रज्ञप्तानि । तत्र करणं क्रिया कर्मबन्धन हेतुरूपा प्रवृत्तिः, तस्याः स्थानानि भेदाः। तद्यथा-'अहादंडे' अर्थदण्डः दण्डयते असस्थावरादिहिंस्यते येन स दण्डः, दण्डः =अर्थदण्ड:-स्वशरीरस्वजनादि प्रयोजनाय हिंसाकरणम् । इदं प्रथम क्रियास्थानम् । तद्भिन्नः 'अणहादंडे' अनर्थदण्डः-प्रयोजनमयपेक्ष्यैव त्रसस्थावरादिजीवानां यत्माण अब सूत्रकार तेरहवें समवाय को प्रकट करते हैं-'तेरस' इत्यादि । टीकार्थ-कर्मबन्धन में हेतुभूत प्रवृत्ति का नाम किया है। इसके स्थानभेद-तेरह हैं, वे इस प्रकार हैं-अर्थदंड १, अनर्थदंड, हिंसादंड३, अकस्मात् दंड४, दृष्टिविपर्यासिकादंड५, मृषावाद प्रत्यय६, अदत्तादानपत्यय७, आध्यात्मिक८, मानप्रत्यय९, मित्रद्वेषप्रत्यय१०, मायाप्रत्यय११, लोभप्रत्यय१२, ऐर्यापथिक १३। स्वशरीर एवं स्वजनादि के निमित्त को लेकर जो हिंसाकृत्य किया वे सुत्रा२ तेभु समवाय सतावे –'तेरस' इत्यादि ! ટીક ઈ-કર્મબન્ધનના કારણ રૂપ પ્રવૃત્તિને કહે છે. તેના આ પ્રમાણે તેર ભેદ છે(१) अ , (२) मन , (3) डिसा (४) २५४२भात. (५) दृष्टि वियासिया ६, (६) भृषापा प्रत्यय, (७) माहत्ताहान प्रत्यय, (८) आध्यात्मि, (6) भान प्रत्यय (१०) मित्रद्वेष प्रत्यय, (११) भाया प्रत्यय, (१२) बम प्रत्यय भने (१3) या पथि४ (૧) પોતાના શરીર નિમિત્તે અને સ્વજનાદિને નિમતે જે હિસાકૃત્ય કરવામાં શ્રી સમવાયાંગ સૂત્ર
SR No.006314
Book TitleAgam 04 Ang 04 Samvayang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1219
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy