SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्या०५ उ०२ सू०१३ कर्मबन्धकारणनिरूपणम् संयतासंयताधिकारात्तदुभयसंबद्धं सूत्रमाह मूलम्-पंचहिं ठाणेहिं जीवा रयं आदिजंति तं जहा.पाणाइवाएणं जाव परिग्गहणं । पंचहिं ठाणेहिं जीवा रयं वमंति, तं जहा-पाणाइवायवेरमणेणं जाय परिग्गहवेरमणेणं ।।सू०१३॥ ___ छाया-पञ्चभिः स्थानः जीवा रज आददति, तद्यथा-प्राणातिपातेन यावत् परिग्रहेण । पञ्चभिः स्थानः जीवा रजो वमन्ति, तद्यथा-प्राणातिपातविरमणेन यावत् परिग्रहविरमणेन ॥ मू० १३ ॥ टीका-पंचहि ठाणेहि' इत्यादि पञ्चभिः स्थानः जीयाः रजः-रज्यते-जीवस्य शुद्धस्वरूपं मलिनं क्रियते. ऽनेनेति-रजः कर्म आददति गृह्णन्ति बध्नन्तीति यावत् । तद्यथा-प्राणातिपातेन यावत् परिग्रहेण । प्राणातिपातादिपरिग्रहान्ताः पञ्च जीवस्य कर्मवन्धकारणानि भयन्तीति भावः। तथा-जीवाः पञ्चभिः-स्थानः रजःकर्म वमन्ति-उद्गिलन्ति क्षपयन्तीति यावत् । तद्यथा-प्राणातिपातविरमणेन यावत् परिग्रहविरमणेनेति ॥सू०१३॥ ___ संयत और असंयतके अधिकारसे इन दोनोंसे संबद्ध सूत्रका कथन सूत्रकार करतेहैं-'पंचहिं ठाणेहिं जीया रयं आदिज्जति' इत्यादि ____टीकार्थ-पांच कारणोंसे जीव रजको जीवके शुद्ध स्वरूपको मलिन करनेके कारणके कारण कर्मरजको बांधते हैं, वे पांच कारण ये हैंप्राणातिपात यावत् परिग्रहका तात्पर्य यही है, कि प्राणातिपातसे लेकर परिग्रह तकके पांचोंही पाप जीवको कर्मबन्धके कारण होते हैं। तथा जीव पांच कारणोंसे कर्मों का क्षय करते हैं, वे पांच कारण ये हैं प्राणातिपात घिरमण यावत् परिग्रह विरमण ॥ सू०१३॥ સંયત અને અસંયતના અધિકાર સાથે સંબદ્ધ એવા કમરેજ વિષયક सूत्रनुं वे सूत्र॥२४थन ४२ छे." पंच हि ठाणेहिं जीवा रयं आदिज्जंति" त्याह ટીકાથે-પાંચ કારણોને લીધે જીવ પોતાના શુદ્ધ સ્વરૂપને મલિન કરનાર રજની (भी ) मायट ४२ छे. ते पांय ४१२थे। नीय प्रमाको छे-- પ્રાણાતિપાતથી લઈને પરિગ્રહ પર્યન્તના કારણે અહીં ગ્રહણ કરવા જોઈએ. આ કથનને ભાવાર્થ એ છે કે પ્રાણાતિપાતથી લઈને પરિગ્રહ પર્યન્તના પાંચે પાપ જીવને કર્મને બબ્ધ કરાવવામાં કારણભૂત બને છે. તથા પ્રાણાતિપાત વિરમણથી લઈને પરિગ્રહ વિરમણ પર્યન્તના પાંચ કારણેને લીધે જીવ કમેને ક્ષય કરે છે. સૂ. ૧૩ છે स्था०-१० શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy