SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ७४ स्थानाङ्गसूत्रे संयतानेवाधिकृत्य सम्पति सूत्रद्वयमाह मूलम्-पंचमासियं णं भिक्खुपडिम पडियन्नस्स अणगारस्स कप्पंति पंच दत्तीओ मोयणस्त पडिगाहेत्तए पंच पाणगस्स ॥ सू० १४ ॥ छाया-पश्चमासिकी खलु भिक्षुपत्तिमा प्रतिपन्नस्य अनगारस्य कल्पन्ने पश्च दत्तयो भोजनस्य प्रतिग्रहीतुं पश्य पानकस्य ॥ सू० १४॥ टीका-पंचमासियं ' इत्यादिव्याख्या स्पष्टा ॥ सू० १४ ॥ मूलम् -पंचविहे उयघाए पण्णत्ते, तं जहा-उग्गमोवघाए १, उप्पायणोवघाए २ एसणोवघाए ३ परिकम्मोवघाए ४ परिहरणोवघाए ५। पंचविहा विसोही पण्णत्ता, तं जहा-उग्गमविसोही १ उपायणविसोही २ एसगाविसोही ३ परिकम्मविसोही ४ परिहरणविसोही ४ ॥सू० १५॥ छाया--पञ्चविधउपघातः प्रज्ञप्तः, तद्यथा-उद्गमोपघातः १ उत्पादनोपघातः २ एषणोपघातः ३ परिकर्मोपघात: ४ परिहरणोपघातः ५। पञ्चविधा विशोधयः प्रज्ञप्ताः, तद्यथा-उद्गमविशोधिः १ उत्पादनाविशोधिः २ एषणापिशोधिः ३ परिकर्मविशोधिः ४ परिहरणविशोधिः ५ ॥ सू० १५॥ टीका--पंचविहे ' इत्यादि उपघातः अशुद्धता, स पञ्चविधः प्रज्ञप्तः । पञ्चविधत्वमेवाह-तद्यथा-उद्गमो. पघात:-उद्गमैः उद्गमदोषैराधाकर्मादिभिः षोडशविर्धभक्तपानोपकरणवसतीनाम् संयतोंको लेकरही सूत्रकार अब ये दो सूत्र और कहते हैं-- 'पंचमासियं णं भिक्खुपडिमं पडिवनस्स अणगारस्स' इत्यादि १४॥ टीकार्थ-पंचमासिकी भिक्षु प्रतिमाको प्राप्त मुनिके लिये पांच दत्तियां भोजनकी और पांचही दत्तियां पानककी लेना शास्त्रविहीत हैं ।।सू. १४॥ સંયતોને અનુલક્ષીને જ હવે સૂત્રકાર નીચેના બે સૂત્રે કહે છે. साथ-" पचमासिय णं भिक्खुपडिम पडिवनस्स अणगारस्स" त्याह પાંચ માસિક ભિક્ષુ પ્રતિમાની આરાધના કરનાર મુનિને પાંચ ભેજનની દત્તિઓ અને પાંચ પાનક (પેય) ની દત્તિઓ લેવી કલ્પે છે. સૂ. ૧૪ શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy