SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे देवाधिकारात्सम्पति देवनिवासभूतान कूटान् प्ररूपयति मूलम्-जंबुद्दीवे दीवे सोमणसे वक्खारपव्यए सत्त कूडा पण्णत्ता, तं जहा-सिद्धे १ सोमणसे २ तह बोद्धव्वे मंगलावईकूडे ३॥ देवकुरु ४ विमल ५ कंचण ६ विसिटकूडे ८ य बोद्धव्वे ॥१॥ जंबुद्दीवे दीवे गंधमायणे बक्खारपब्बए सत्तकूडा पण्णत्ता, तं जहा--सिद्धे य गंधमायण, बोद्धव्वे गंधिला. वईकूडे । उत्तरकुरू फलिहे, लोहियक्ख आणंदणे चेव १॥सू०५१। __छाया-जम्बूद्वीपे द्वीपे सौमनसे वक्षस्कार पर्वते सप्त कूटानि पज्ञप्तानि, तद्यथा-सिद्धं सौमनसं तथा बोद्धव्यं मङ्गलावतीकूटम् । देवकुरु विमलं काञ्चनं विशिष्टकूटं च बोद्धव्यम् ॥ १ ॥ जम्बूद्वीपे द्वीपे गन्धमादने वक्षस्कारपर्वते सक्ष कूटानि प्रज्ञप्तानि, तद्यथा-सिद्धं च गन्धमादनं बोद्धव्यं गन्धिलावतीकूटम् । उत्तर कुरु स्फाटिकं लोहितासम् आनन्दनं चैव ॥ १॥ मू० ५१ ॥ टीका-'जंबुद्दीवे दीवे' इत्यादि जम्बूद्वीपाभिधद्वीपस्थे देवकुरूणामपेक्षया पूर्वदिग्वतिनि सौमनसे गनदन्ता___ अर्थात् कृत्तिकादि सात सात नक्षत्र क्रमसे पूर्वादि चारो दिशा ओंमें लिखकर आग्नेय कोणसे वायव्य कोण तक रेखा खींच देनी उसे परिघदण्ड समझ कर अपने अपने भागवाले १४, १४ नक्षत्रोंमें उसी उसी भागमें फिरना दण्डकोलांधकर कभीभी यात्रा नहीं करना सूत्र५०॥ देवाधिकारको लेकर अब सूत्रकार देव निवासभूत कूटोंकी प्ररू. पणा करतह-जंबुद्दीवे दीवे सोमणसे वक्खारपबए-इत्यादि ॥सू०५१॥ ___ जम्बूद्वीप नामके द्वीपमें स्थित देवकुरूओं की अपेक्षा पूर्व दिग्वर्ती કૃતિકાદિ સાત સાત નક્ષત્ર અનુક્રમે ચારે દિશાઓમાં લખવા જોઈએ. ત્યારબાદ અગ્નિકોણથી વાયવ્ય કેણુ સુધી એક રેખા દેરવી. તે રેખાને પરિધદંડ સમજવો. આ પરિઘદંડથી આકૃતિના બે ભાગ પડી જાય છે. તે દરેક ભાગમાં ૧૪-૧૪ નક્ષત્ર છે. આ ૧૪ નક્ષત્રવાળા ભાગમાં ફરવામાં વાંધો નથી પણ પરિઘદંડને ઓળંગીને કદી પણ મુસાફરી કરવી નહીં. એ સૂ. ૫૦ છે. દેવાધિકારની પ્રરૂપણા ચાલી રહી છે, તેથી હવે સૂત્રકાર દેવનિવાસ–ભૂત टोनी प्र३५९॥ ४२ छ- 'जंबुद्दीवे दीवे सोमणसे वक्खारपव्वए" त्याहि-(सू. ५१) જબૂદ્વીપ નામના દ્વીપમાં આવેલા દેવકુરુઓની અપેક્ષાએ પૂર્વ દિશાના श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy