SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ स्थानासूत्रे सर्वेष्वपि पक्षेषु पूर्वद्वारिका नक्षत्रानन्तरं सप्त सप्त कृत्वा दक्षिणद्वारिकादीनि नक्षत्राण्यपि बोध्यानि । अत्र तु षष्ठं मतमाश्रित्य सूत्राणि बोध्यानि । लोके तु प्रथममतमाश्रित्येतदुच्यते, तथाहि " दहनाय (कृत्तिकाय) मृक्ष (नक्षत्र) सप्तकमैन्द्यां (पूर्वस्यां) तु मघादिकं च याभ्यायाम् (दक्षिणस्याम्) अपरस्यां (पाश्चिमायां) मैत्रादिक (अनुराधादिक) मथसौम्यां (उत्तरस्यां दिशि धनिष्ठादि ॥ १ ॥ ७४४ भवति गमने नराणामभिमुखमुपसर्पतां शुभमाप्तिः । अथ पूर्वक्षमप्प्रकमुद्दिष्टं मध्यममुदीच्याम् (उत्तरस्याम्) ।। २ ।। समस्त भी पक्षोंमें पूर्वहारिक नक्षत्रोंके अनन्तर सात २ करके दक्षिण द्वारिक आदि नक्षत्र भी जानना चहिये । यहां तो छठे मतको आश्रित करके ये सूत्र कहे गये हैं, लोकमें प्रथम मतको आश्रित करके ऐसा कहा जाता है - जैसे दहनाय (कृत्तिकाद्य ) मृक्ष " इत्यादि । 46 — ( दहनाय मृक्ष सप्त) = कृत्तिकादि सात नक्षत्र ( ऐग्यां) पूर्व दिशाके हैं, और घादि सात नक्षत्र ( याम्यायां) दक्षिण दिशा के हैं, (अपरस्यां ) पश्चिम दिशा में ( मैत्र्यादिकं ) अनुरायादि सात नक्षत्र हैं, तथा (सौभ्यां दिशि ) उत्तर दिशामें धनिष्ठादि सात नक्षत्र हैं इस प्रकार अभिजित् सहित २८ नक्षत्रोंको कहकर आग्नेय कोणसे वाय कोण तक एक लकीर खींच देना उसी रेखाको परिघदण्ड कहते हैं । ( नराणामभिमुखमुपसर्पतां ) सामने वाले नक्षत्रों में जानेवाल मनुष्य की ( गमने ) यात्रा में शुभ फल प्राप्ति होती है ॥ પરન્તુ અમે એવું કહીએ છીએ કે‘અભિજિત્ આદિ સાત નક્ષત્રઃ પૂર્વ દ્વારિક છે” બધા પક્ષેાની માન્યતા પ્રમાણે પૂર્વદ્વારિક નક્ષત્રા પછી દક્ષિણુદ્વારિક આફ્રિ સાત સાત નક્ષત્રનું કથન પણ અહી કરવું જોઇએ. હવે છટ્ઠા મતના આશ્રય લઈને નીચેનાં સૂત્રાનું કથન કરવામાં આવે છે લેકમાં પ્રથમ મતને આધારે એવુ' કહેવામાં આવે છે કે— $6 दहनाद्य ( कृत्तिकाद्य ) मृक्ष " त्याहि ( ढडनाद्यभृक्ष सप्त ) = धृतिअहि सात नक्षत्र (ऐन्द्र्यां ) पूर्व हिशाना छे, भधादि सात नक्षत्रो ( यास्यायां ) हक्षिशु हिशाना छे, अनुराधाहि सात नक्षत्रो ( अपरस्यां ) पश्चिम दिशाना हे अने धनिष्ठाहि सात नक्षत्रो ( सोम्यां दिशि ) ઉત્તર દિશાના આ પ્રમાણે અભિજિત આદિ ૨૮ નક્ષત્રાનું અહીં કથન કરવામાં આવ્યું છે. હવે અગ્નિ કાણુથી શરૂ કરીને વાયવ્ય કાણુ સુધી જે એક રેખા होरवामां आये, तो ते रेजाने ' परिध' ४ छे. ( नराणामभिमुखमुपसर्पत) श्री स्थानांग सूत्र : ०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy