SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ७सू०४४ चमरेन्द्रादीनां पादातानीकाधिपत्यादिवर्णनम् ७०९ सैनिककक्षाः, प्रथमकक्षायाम् अष्टाविंशतिसहस्रसैनिकाः द्वितीयादिषु पूर्वपूर्वापेक्षया द्विगुणा द्विगुणाश्च सैनिकसंख्याः पूर्ववद् विज्ञेया इति भावः । पादाता. नीकाधिपतयश्चैषां पृथक्पृथगेव, तेषां नामानि च पूर्व भणितानि। तत्र-भूतानन्दस्य पादातानीकाधिपतिर्दक्षः । एतनामका एव पादातानीकाधिपतयो वेणुदा. लिक - हरिपहाग्निमाणववशिष्ठजलप्रभामितवाहनमभञ्जनमहाघोषाणामौदीच्येन्द्राणां विज्ञेयाः । धरणस्य तु पादातानीकाधिपती रुद्रसेनः । एतन्नामान एव पादातानीकाधिपतयो वेणुदेवहरिकान्ताग्निशिखपूर्णजलकान्तामितगति. बेलम्बघोषाणां सर्वेषां दाक्षिणात्येन्द्राणां बोध्या इति । ___अथ शक्रेन्द्राधीनपादातानीकाधिपति सप्तकक्षासु प्रतिकक्षास्तिसैनिकसंख्यां निर्देष्टुमाह- सकस्स णं' इत्यादि । देवेन्द्रस्य देवराजस्य शक्रस्याज्ञायां वर्तमानस्य हरिणैगमेषिणो देवस्य सप्त कक्षाः प्रज्ञप्ताः, तद्यथा - प्रथमकक्षा, एवमेव क्रमेण चमरवत् द्वितीयादि सप्तम्यन्ताः कक्षाः, तत्रस्थितसैनिकसंख्याश्च वक्तव्याः । चमरवद् वक्तव्यता तुदो इन्द्रहैं इनमें चमर दक्षिणार्धका अधिपतिहै और बलि उत्तरार्द्धका अधि. पतिहै, नागकुमारोंके इन्द्र धरण और भूतानन्दहैं, इनमें धरण दक्षिणार्धकाअधिपति है और भूतानन्द उत्तरार्धपति है । इसी प्रकारसे अन्यत्र भी समझ लेना चाहिये इन सब के पादानानोकाधिपति की सात कक्षाओं में से प्रत्येक कक्षा में स्थित जो सैनिक हैं उनकी संख्या प्रकट करने के लिये “ सक्कस्स गं" इत्यादि सूत्र पाठ कहते हैं- देवेन्द्र देवराज शक की आज्ञा में वर्तमान जो हरिणैगमेषी देव है उसकी सात कक्षाएं हैं-उनके नाम प्रथम कक्षा, द्वितीय कक्षा, तृतीय कक्षा इत्यादि हैं - जैसी कक्षाएं चमर की वक्तव्यता में प्रकट 1 ઉપર જે ૧૬ ઈદ્રોની વાત કરી તેમાંથી ૮ દક્ષિણાધિપતિ છે અને ૮ ઉત્તરાધિપતિ છે. જેમ કે અસુરકુમારના ચમર અને બલિ નામના બે ઈન્દ્રો છે. તેથી અમર દક્ષિણાધિપતિ છે અને બલિ ઉત્તરાર્ધાધિપતિ છે નાગકુમારોના ઈન્દ્રોનાં નામ ધરણ અને ભૂતાનન્દ છે. તેમાંથી મરણ દક્ષિણાર્ધપતિ છે અને ભૂતાનન્દ ઉત્તરાર્ધાધિપતિ છે. એ જ પ્રમાણે આગળ પણ સમજી લેવું. આ સોળે ઈન્દ્રોના પાદાતાની કાધિપતિની જે સાત સાત કક્ષાઓ છે, તે પ્રત્યેક ४सामiente सैनिछत "सकरप्रणं" त्या सूत्रा द्वारा सूत्रारे ४ કર્યું છે. દેવેન્દ્ર દેવરાજ શકને જે પાદાતાનીકાધિપતિ છે તેનું નામ હરિણે ગમેલી દેવ છે. તેની પાદાતાનીક ( પાયદળ) સેનાની સાત કક્ષાએ છે. તે કક્ષાએનાં નામ પહેલી કક્ષા, બીજી કક્ષા, ત્રીજી કક્ષા, ઈત્યાદિ સમજવા ચમરની श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy