SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ - --- - स्थानाङ्गसूत्रे अनन्तरसूत्रे नारकाणां स्थितिरुक्ता, इति स्थितिशरीरादिभिस्तत्साधर्म्यात् षमिः सूत्रैर्देववक्तव्यतामाह मूलम्-सकस्त णं देविंदस्स देवरन्नो वरुणस्स महारत्नो सत्त अग्गमाहिसाओ पण्णत्ताओ। ईसाणस्त णं देविंदस्स देवरन्नो सोमस्स महारन्नो सत्त अग्गमहिसीओ पण्णत्ताओ। ईसा. णस्त णं देविंदस्स देवरन्नो जमस्स महारन्नो सत्त अग्गमहिसोओ पण्णत्ताओ ॥ सू० ३५ ॥ छाया-शक्रस्य खलु देवेन्द्रस्य देवराजस्य वरुणस्य महाराजस्य सप्त अग्रमहिष्यः प्रज्ञप्ताः । ईशानस्य खलु देवेन्द्रस्य देवराजस्य सोमस्य महाराजस्य सप्त अनमहिष्यः प्रज्ञप्ताः । ईशानस्प खलु देवेन्द्रस्य देवराजस्य यमस्य महाराजस्य सप्त अग्रमहिष्यः प्रज्ञप्ताः॥ सू० ३५ ॥ टीका- सकस्स णं ' इत्यादि देवेन्द्रस्य देवानां मध्ये ऐश्वर्यसम्पन्नस्य अत एव देवराजस्य देवानाम: धिपस्य शक्रस्य-सौधर्मकल्पाधिपस्य दाक्षिणात्येन्द्रविशेपस्य आज्ञायां स्थितस्य ___ऊपर के सूत्र में नारकों की स्थिति कही गई है-सो अब सूत्रकार स्थिति और शरीर आदि के द्वारा नारकों के साधर्म्य को लेकर ६ सूत्रों से देयवक्तव्यता का कथन करते हैं सक्कस्स णं देविंदस्त देवरन्नो' इत्यादि । मू० ३५॥ सूत्रार्थ-देवेन्द्र देवराज शक्र के लोकपाल वरुण महाराज की सात अग्रमहिषियां कही गई हैं, देवेन्द्र देवराज ईशान के लोकपाल सोम महाराज को सात अग्रमहिषियां कही गई हैं। देवेन्द्र देवराज ईशान के लोकपाल यम महाराज की सात अग्रमहिषियां कही गई हैं। ઉપરના સૂત્રમાં નારકેની સ્થિતિની પ્રરૂપણ કરવામાં આવી છે. હવે સ્થિતિ અને શરીર આદિ દ્વારા નારકેના સાધમ્યને લીધે છ સૂત્ર વડે દેવ વક્તવ્યતાનું સૂત્રકાર કથન કરે છે. "सक्कस्सणं देविदास देवरणो” छत्याहि-(सू. ३५) સૂત્રાર્થ–દક્ષિણનિકાયને ઈન્દ્ર છે. તે દેવેન્દ્ર દેવરાજ શક્રના કપાલ વરુણ મહારાજને સાત અગ્રમહિષીઓ છે. દેવન્દ્ર દેવરાજ ઈશાનના લેકપાલ સેમ મહારાજને પણ સાત અમહિષીએ છે. શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy