SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०७ सू०३४ बादराकायिकादीनां स्थितिकालनिरूपणम् ६८५ प्पभाए पुढवीए जहन्ने] नेरइयाण सत्त सागरोवमाई ठिई पण्णत्ता ॥ सू० ३४ ॥ छाया-बादरापकायिकानाम् उत्कर्षेण सप्त वर्षसहस्त्राणि स्थितिः प्रज्ञप्ता। तृती. यस्यां खलु वालुकाप्रभायां पृथिव्याम् उत्कर्षण नैरयिकाणां सप्त सागरोपमाणि स्थितिः प्रज्ञप्ता । चतुर्था खलु पङ्कप्रभायां पृथिव्यां जघन्येन नैरयिकाणां सप्त सागरोपमाणि स्थितिः प्रज्ञप्ता ॥ मू० ३४ ॥ टीका-'वायर आउकाइयाण' इत्यादि व्याख्या सुगमा। नवरम्-बादराणामप्कायिकानां जघन्येनान्तर्मुहूर्तम् । मूक्ष्माणां तु जपन्पोत्कर्षेणान्तर्मुहूर्त्तम् । वालुकाभास्थितनैरयिकाणां जघन्येन त्रीणि सागरोपमाणि । पङ्कप्रभास्थितनैरयिकाणाम् उत्कर्षेण दश सागरोपमाणीति ॥ मू० ३४ ॥ अब सूत्रकार पुनः जीव विशेषों की स्थितिकी प्ररूपणा करते हैं"बायर आउकाइयाणं उक्कोसेण सत्तवाससहस्साइं इत्यादि सू०३४ ॥ टीकार्थ-बाद अपकायिक जीवोंकी उत्कृष्ट स्थिति हजार वर्षकी है। तीसरी वालुका प्रनामें उत्कृष्टसे नैरयिकों की सात सागरोपमकी स्थिति कही गई है, चौथी पङ्कप्रभा पृथिवी में जघन्य से नैरपिकों की स्थिति सात सागरोपम की कही गई है। इसकी व्याख्यो सुगम है, चादर अपकायिक जीयोकी जघन्य स्थिति अन्तर्मुहूते की है, तथा सूक्ष्म अप्कायिक जीवों की उत्कृष्ट स्थिति और जघन्य स्थिति अन्तर्मुहर्त की है । चालुकाप्रमास्थित नैरपिक जीवों को जघन्य स्थिति तीन सागरोपम की है, एवं पङ्कमभास्थित नैरयिकों की उत्कृष्ट स्थिति १० सागरोपम की है। सू० ३४॥ સૂત્રકાર હવેના સૂત્રમાં પણ કેટલાક જીવવિશેષની સિધતિ પ્રરૂપણ अरे छ.-"बायर आउ काइयाणं उक्कोसेण सत्तवास सहस्साई "त्याहि-(सू ३४) બાદર અપકાયિક જીની ઉત્કૃષ્ટ સ્થિતિ સાત હજાર વર્ષની કહી છે. ત્રીજી વાલુકાપ્રભા નામની નરકપૃથ્વીના નારકેની ઉત્કૃષ્ટ સ્થિતિ સાગરોપમની કહી છે. જેથી પંકપ્રભા નામની જઘન્ય સાત સાગરોપમની કહી છે. આ સૂત્રની વ્યાખ્યા સુગમ છે. બાદર અપૂકાયિક જીવની જઘન્ય સ્થિતિ અન્તર્મુહૂર્તની કહી છે. સૂક્ષ્મ અપૂકાયિક જીવની જઘન્ય સ્થિતિ અને ઉત્કૃષ્ટરિથતિ, બને અન્તર્મદૂત જ કહી છે. વાલુકાપ્રભાના નારકેની જઘન્ય સ્થિતિ ત્રણ સાગરોપમની કહી છે અને પંકપ્રભાના નારકની ઉત્કૃષ્ટ રિથતિ ૧૦ સાગરોપમની કહી છે. જે સૂ. ૩૪ श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy