SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ ६८४ स्थानाङ्गसूत्रे उत्तरयति-गौतम ! जघन्येन अन्तर्मुहूर्त्तम् , उत्कर्षेण सप्त संवत्सरान् योनिः सन्निष्ठते, ततः परं योनिः पम्लायति-वर्णादिना हीयते, यावत्पदेन-ततः परं योनि, विध्वंस ते विनाशाभिमुखी भवति, ततः परं बीजम् अबीजं भवति-उप्तमपि तद् नाङ्गुरम् उत्पादयति, इत्येषां संग्रहः, ततः परं योनिव्युच्छेदः जननशक्तिविनाशः प्रज्ञप्त इति ॥ मू० ३३ ॥ पुनरपि जीवविशेषाणां स्थितिं प्ररूपयति मूलम्-बायर आउकाइयाणां उक्कोसेण सत्त वाससहस्साई ठिई पण्णत्ता । तच्चाएणं वालुयप्पभाए पुढवीए उकोसेण नेरइयाणं सत्त सागरोयमाई ठिई पण्णत्ता । चउत्थीए णं पंकलाञ्छित हो शीलमुहर करके कहीं भी भरकर रखे हुए हों तो इन सबकी कितने काल तक योनि-अङ्करोत्पादक शक्ति रहती है ? उत्तर-हे गौतम ! इनकी योनि जघन्यसे एक अन्तर्मुहूर्त तक रहती है, और उत्कृष्टसे सात साल वर्ष रहती है । इसके बाद योनि म्लान हो जाती है, वर्णादिसे हीन हो जाती है-यावत् अङ्कुरोत्पादन शक्तिका विनाश हो जाता है, यहां यावत्पदसे-" ततः परं योनिः विध्वंसते " इसके बाद योनि विनाशके अभिमुख हो जाती है "ततः परं वीजं अयीजं भवति" घोये जाने पर भी वह बीज अङ्कुरको उत्पन्न नहीं करता है " इस पाठका संग्रह हुभा है, अर्थात् कहे हुए अलसी आदि सात वर्षके बाद अचित्त हो जाते है । सू० ३३ ॥ હોય, તે તે બીજેમાં કેટલા કાળ સુધી બીજેપાદન શક્તિ રહે છે? એટલે કે કેટલા વર્ષ સુધી તેમની નિને વિચ્છ થતા નથી? ઉત્તર-હે ગૌતમ ! ઓછામાં ઓછા એક અતર્મુહૂર્ત સુધી અને વધારેમાં વધારે સાત વર્ષ સુધી તેમની નિ રહે છે, અર્થાત્ ઉત્પાદન શકિત બની રહે છે. ત્યાર બાદ તેમની નિ પ્લાન થઈ જાય છે, વર્ણાદિથી વિહીન થઈ तय . ( यावत्) मन त पानी भरा पान शतिनो विनाश થઈ જાય છે, અહી “યાવત્ ” ૫૮ દ્વારા નીચેને સૂત્રપાઠ ગ્રહણ કરવાને छ-" ततः पर योनिः विध्यसते" त्या२ मा योनिन विनाश 241 भाउ छे. " तबः परं बीजं अबीजं भवति ।' त्या२ माह पाया गया तो पण ते मीर અ ત્પાદન કરી શકતું નથી. આ કથનને ભાવાર્થ એ છે કે ઉપર્યુક્ત અળસી આદિ ધાન્યમાં વધારેમાં વધારે સાત વર્ષ સુધી અંકુત્પાદન શક્તિ રહે. छ, त्या२ ह तो तमे। मथित्त २४ मनी नय छे. ॥ सू. 33 ॥ શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy