SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०७ सू०३३ अतसीकुसुभादिधान्यानां योनिकालनिरूपणम् ६८३ प्रसिद्धो धान्यविशेषः ‘कगुः '=' कागणी ' इति भाषापसिद्धा, रालकः कङ्गु भेदः, कोदूषका कोद्रवभेदः, सणः-प्रसिद्धः, सर्षपः-प्रसिद्धः, मूलवीजानिमूलस्य='मूला' इति प्रसिद्धस्य बीजानि, एतेषामितरेतरयोगद्वन्द्वः, तेषां तथाभूतानाम् , एतेषां खलु धान्यानां कोष्ठागुप्तानाम्-कोष्ठे=' कोठा' इति प्रसिद्ध धान्याधारे आगुप्तानि-प्रक्षेपेण संरक्षितानि कोष्ठागुप्तानि तेषां तथोक्तानां, तथा पल्यागुप्तानाम्-पल्यं वंशकटकादिकृतो धान्याधारपात्रविशेषः, तत्र आगु. तानाम् , यावत्पदेन-मञ्चागुप्तानाम्, मालागुप्तानाम् अवलिप्तानाम् , लिप्तानाम्-इति संग्रहः। तत्र-मश्चागुप्तानाम्-मश्च: स्थूणानामुपरिस्थापितवंशकटकादिमयो लोकप्रसिद्धः, तत्रागुप्तानाम् , मालागुप्तानाम् , मालो-मालकः-गृहोपरितनभागः, तत्र आगुप्तानाम् , अवलिप्तानाम् द्वारदेशं पिधाय गोमयादिनाऽवलिप्तानाम् , लिप्तानाम् सर्वतः कृतलेपानाम् पिहितानाम्-आच्छादितानाम् मुद्रितानाम्-मृत्तिकादिभिर्मुद्रितानां, लाञ्छितानाम्-रेखादिभिः कृतलाञ्छनानां कियन्तं कालं योनिः उत्पत्तिशक्तिः सन्तिष्ठते भवति ? इति शिष्यप्रश्नः । कोदूषक-कोदोंका एक भेद-'सण-सनसर्षप-सरसो और मूलाके बीज ये जब कोष्ठागारमें सुरक्षित रखे हुए हों-धान्यके आधारभूत कोठेसे बनाये हुए पिटारेमें भरकर सुरक्षित रखे हुए हों, यावत्-मश्चा गुप्त हों-खंभोंके ऊपर स्थापित वंश करक आदिसे बनाये गये मञ्चोंमें भरकर रखे हुए हों, अबलिप्त हों-द्वारदेशको ढंककर गोमय आदिसे लीप पोतकर किसी कुठिया आदिमें भरकर रखे हुए हों लिप्त हों चारों तरफसे लेप करके एक स्थान पर एकत्रित करके ढककर रखे हुए हों पिहित हों-सामान्य रूपसे ढंककर रखे गये हों, मुद्रित हों-मिट्टी आदिसे छावकर किसी पात्र विशेषमें बन्द करके रखे हुए हों, एवं એક ભેદ), કોષક (કેદરાને જ એક ભેદ), શણ, સરસવ અને મૂળાનાં ખીને કઈ કે ઠારમાં ભરી રાખવામાં આવેલ હોય, અથવા પલ્યાગુપ્ત હેયવાંસની ચઢાઈઓમાંથી બનાવેલા પટારામાં ભરીને સુરક્ષિત રાખવામાં આવેલ હોય, પંચાગુત હોય-થાંભલાઓને આધારે ઊ એ કરેલા કોઈ ઊંચા માંચડા પર સંગ્રહ કરવામાં આવેલ હેય, અલિપ્ત હોય-કેઈ કોઠી આદિમાં ભરીને તેના ઢાંકણાને છાણ, માટી ખાદિ વડે લીપીને બંધ કરવામાં આવેલ હેયસામાન્ય રૂપે ઢાંકીને રાખેલ હોય, મુદ્રિત હોય, માટી આદિ વડે લીપી લઈને કઈ પાત્ર વિશેષમાં બંધ કરીને રાખેલ હોય, અને લાંછિત હેયલાખ આદિ વડે સલમહોર કરીને કેઈ પણ પાત્ર વિશેષમાં ભરી રાખ્યા શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy