SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ 4 स्थानाङ्गसूत्रे अनन्तरसूत्रे संयमादयो जीवविषयत्वेन उक्ता इति जीवविशेषस्य स्थिति मरूपयति मूलम् -अह भंते! अयसिकुसुंभकोदवकंगुरालगकोदूसगसणसरिसपमूलबीयाणं एएसि णं धन्नाणं कोट्ठाउत्ताणं पल्लाउत्ताणं जाव पिहियाणं मुदियाणं लंछियाणं केवइयं कालं जोणी संचिटुइ १ गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सत्त संवच्छराई, तेण पर जोणी पमिलायइ जाव जोणीवोच्छेए पण्णत्ते ॥ सू० ३३ ॥ __छाया-अथ भदन्त ! अतसीकुसुम्भकोद्रवकङगुरालककोदूषकसणसर्षपमूलबीजानाम् एतेषां खलु धान्यानां कोष्ठागुप्तानां पल्यागुप्तानां यावत् पिहितानां मुद्रितानां लाञ्छिताना कियन्तं कालं योनिः संन्तिष्ठते ? गौतम ! जघन्येन अन्तर्मुहूर्तम् उत्कर्षेण सप्त संवत्सरान , ततः परं योनिः प्रम्लायति यावद् योनिव्युच्छेदः प्रज्ञप्तः ।। सु० ३३ ॥ टीका-'अह भंते ' इत्यादि अथेति प्रश्ने, भदन्तेति भगवदामन्त्रणे हे भदन्त ! अतसीकुसुम्भकोद्रव रालककोदूषकसणसर्पपालबीजानाम्-तत्र अतसी= अलसी' इति भाषापसिद्धो धान्यविशेषः, कुसुम्मम् कुसुम्भाख्यधान्यविशेषः, कोद्रवा=' कोदो ' इति भाषा इस ऊपरके सूत्रमें संयम आदिके जीव विषयवाले कहे गये हैं, सो अब सूत्रकार जीव विशेपकी स्थितिकी प्ररूपणा करते हैं-- " अहं भंते ! अयसिकुसुंभ" इत्यादि । सूत्र ३३॥ टीकार्थ-यहां " अथ" यह शब्द प्रश्नमें आपा है, शिप्य प्रश्न करता है-हे भदन्त ! अतसी-अलसी, कुसुम्भ-इस नामका धान्य विशेष, कोद्रव-कोदों, कगु-कांगणी, रालक-कागनीकाही एक भेद આગલા સૂત્રમાં સંયમ આદિને જીવવિથક કહેવામાં આવેલ છે. પૂર્વ સત્ર સાથેના આ પ્રકારના સંબંધને લઈને હવે સૂત્રકાર જીવવિશેષની સ્થિતિની ३५६ ४२ छ-" अह भंते ! अयप्ति कुसुभ " त्याहि-(सू. 33) सूत्रनी २३मातमा २ " अह" ५६ माव्युत प्रश्नाथ पाय छे. मडी શિષ્ય ગુરુને આ પ્રમાણે પ્રશ્ન પૂછે છે–હે ભગવન્! અળસી કુસુંભ (એક પ્રકારનું ધા વિશેષ), કેદરા, કાંગ (એક જાતનું ધાન્ય), શલક (કાંગને જ શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy