SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०७ सु. २२ दुष्षमसुषमपरिज्ञाननिरूपणम् तथैवात्रापि न कृतनाशो न चाकृतागमो भवतीति बोध्यम् । उक्तं च-" न हि दीहकालियस्सवि, णासो तस्साणुभूभो विप्पं । बहुकालाहारस्स व, दुयमग्गियरोगिणो भोगो ॥ १ ॥ सव्वं च पएसतया, भुज्जइ कम्ममणुभागओ भइयं । तेगावस्साणुभवे, केकयनासादओ तस्स ? ॥ २ ॥ किंचिदकाले विफलं, पाइज्जइ पच्चए य कालेणं ।। तह कम्म पाइज्नइ कालेग वि पञ्चए अन्नं ॥ ३ ॥ जह वा दोहा रज्जू डज्जइ कालेण पुंजिया खिप्पं । वितो पडो उ सुस्सइ, पिंडीभूओ उ कालेणं ॥ ४ ॥ छाया-नहि दीर्वकालिकस्यापि नाशस्तस्यानुभूतिनः क्षिप्रम् । बहुकालाहारस्येव द्रुतमग्निरोगिणो भोगः ।। १ ।। सर्वच प्रदेशतया भुज्यते कर्म अनुभागतो भक्तम् । तेनावश्यानुभवे, के कृतनाशादयस्तस्य ॥ २ ॥ किंचिदकालेऽपि फलं, पाच्यते पच्यते च कालेन । तथा कम पाच्यते कालेनापि पच्यते अन्यत ॥ ३ ॥ यथा वा दीर्घा रज्जुः दह्यते कालेन पुञ्जिता क्षिपम् । विततः पटस्तु शुष्यति पिण्डीभूतस्तु कालेन ।। ४ ।। इति ।। मू० २२ ॥ जिस प्रकार इसे कृत प्रणाश और अकृताभ्यगम दोष प्रसक्त नहीं होते हैं, उसी प्रकारसे यहां पर भी ये दोनों दोष प्रसक्त नहीं होते हैं-ऐसे जानना चाहिये। कहा भी है "न हि दीहकालियस्स" इत्यादि । तात्पर्य इन गाथाओंका यही है, कि दीर्घकालिक कर्मका भी शीघ्र नाश उसकी इकदम अनुभूति हो जाने से हो जाता है-इसमें कोई आपत्ति जैसी बात नहीं है, क्योंकि जो भोजन बहुत कालमें पचानेके છે. તે જે પ્રકારે તેને કૃતકણાશ અને અ ભ્યાગમ દષનો પ્રસંગ પ્રાપ્ત થતું નથી એજ પ્રમાણે અહીં પણ તે બન્ને પ્રકારના દોષે લાગવાને પ્રસંગે પ્રાપ્ત થતું નથી કહ્યું પણ છે કે "न हि दीहकालियस्स." त्या: આ ગાથાને ભાવાર્થ નીચે પ્રમાણે છે–દીર્ઘકાલિક કમની પણ જલ્દી અનુભૂતિ થઈ જવાથી તેને શીઘ નાશ થઈ જાય છે, આ વાતનેસ્વીકારવામાં કોઈ પણ વાંધે રહેતો નથી. એ જ વાતને નીચેના દાંતે श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy