SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ ६३६ स्थानाङ्गसूत्रे गीयमाना एकोनपश्चाशदेव ताना भवन्ति । इत्थमिदं स्वरमण्डलं समाप्तम् सम्पूर्णम् ॥३२।। इति स्वरमण्डलं समाप्तम् ।। स० १४ ॥ भाने हि कायक्लेशो भवति, स च लौकिकः कायक्लेशः, स पूर्वसूत्रे मोक्तः, अधुना लोकोत्तरं कायक्लेशमाह - मूलम्-सत्तविहे कायकिलेसे पण्णते, तं जहा-ठाणाइए १ उक्कुडुयासणिए २ पडिमठाई ३, वीरासणिए ४ णेसजिए ५, दंडाइए ६, लगंडसाई ७ ॥ सू० १५ ॥ छाया-सप्तपिधः कायक्लेशः प्रज्ञप्तः, तद्यथा-स्थानातिगः १, उत्कुटुकासनिकः २, प्रतिमास्थायो ३, वीरासनिकः ४, नैषधिकः ५, दण्डायतिकः ६, लगण्डशायी ७ ॥ सू० १५ ॥ टीका-सत्तविहे ' इत्यादि कायक्लेशः-कायस्य शरीरस्य क्लेशः खेदः-बायतपोविशेषः सप्तविधः प्रज्ञप्तः, तद्यथा-स्थानातिगः-स्थानं कायोत्सर्गादिकमतिशयेन गच्छतीति स्थानावीणामें अपया तीन तन्त्रिकावाली वीणामें कण्ठसे भी गाई जाती ताने ४९ ही होती हैं ।। ३२ ।। इस तरहसे यह स्वरमण्डल समाप्त हुआ ॥ सूत्र १४ ॥ गान में जो कायक्लेश होता है, यह लौकिक कायक्लेश होता है, और यह लौकिक कायस्लेश इस पूर्वके सूत्र में प्रकट ही किया जा चुका है-अतः अब जो लोकोत्तर कायक्लेश है उसे सूत्रकार प्रकट करते हैं___"सत्तविहे कायकिलेसे पण्णत्ते " इत्यादि । सूत्र ॥ १५॥ टोकार्थ-बाह्यतपो विशेषरूप जो कायक्लेशहै-वह सात प्रकारका कहा गया है, जैसे स्थानातिग १ कायोत्सर्ग आदिरूप स्थानको जो अच्छी ત્રણ તારવાળી વણામાં ગવાતાં તાન ૪૯ જ છે અને કંઠથી ગવાતાં તાન પણ ૪૯ છે, આ પ્રકારે સ્વરમંડળનું નિરૂપણ અહીં કરવામાં આવ્યું છે. જે સૂ. ૧૪ ગાયનમાં જે કાયકલેશ થાય છે તેને લૌકિક કાયકલેશ કહી શકાય. તે લૌકિક કાયકલેશનું નિરૂપણ આગલા સૂત્રમાં કરવામાં આવ્યું છે. હવે સૂવકાર લે કોત્તર કાયકલેશનું નિરૂપણ કરે છે. “सत्तविहे कायकिलेसे पण्णत्ते" त्याટીકાઈ–બાહ્ય વિશેષ રૂપ જે કાયકલેશ છે તેને સ્થાનાતિગ આદિ સાત પ્રકારે કહ્યા છે. કાર્યોત્સર્ગ આદિ રૂપ સ્થાનની જે સમ્યક રીતે આરાધના કરે છે તેમને श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy