SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्था० ७ सू० १३ सप्तविधमूलनयनिरूपणम ५८३ नयस्तु नैगमः सग्रहो व्यवहारश्वेति त्रिविधः । पर्यायार्थिकश्च ऋजुसूत्रः शब्दः समभिरूढः एवम्भूतश्चेति चतुर्विधः । अतएवात्र मूलनयशब्देनोच्यन्ते । मूलभूता नया मूलनयाः । मूलत्वं चैषां नैगमादीनां सप्तानामुत्तरनयापेक्षया बोध्यम् । उत्तरनयास्तु सप्तशतानि, केषांचिन्मते पञ्चशतानि । - 27 तदुक्तम् - एक्केको यसयविहो, सत्त नयसया हवंति एवं तु । अन्नो वि य आएसो, पंचेव सया नयाणं तु ॥ १॥ छाया - एकैकश्च शतविधः सप्त नयशतानि भवन्ति एवं तु । अन्योऽपि च आदेशः पञ्चैव शतानि नयानां तु ॥ तथा - जावइया वयणपहा. तावइया चेव हुति नयवाया । जावइया नयवाया तावइया चैव परसमया ॥ १ ॥ छाया - यावन्तो वचनपथाः तावन्तश्वव भवन्ति नयवादाः । यात नयवादास्तवन्तश्चैव परसमयाः ॥ १ ॥ इति । "" १ ॥ इति । और व्यवहार नयके भेदसे तीन प्रकारका है, एवं पर्यायार्थिक नय ऋजु सूत्र, शब्द, समभिहद और एवंभूतनयके अभिप्राय से चार प्रकारका है, ये यहाँ मूलनय शब्दसे कहे गये हैं। मूलभूत जो नय हैं, वे मूल नय हैं, नैगमादि सातों नयों उत्तरनयोंकी अपेक्षासे मूल नयता जाननी चाहिये, उत्तर नय सातसौ हैं, किसी २ के मतानुसार उत्तर नय पांचसौ हैं कहा भी है " एक्क्को सयविहो " इत्यादि । एक एक नयके सौ सौ (१००) भेद होते हैं, इस तरह सात नयोंके सात सौ भेद हो जाते हैं, कोईका ऐसा कहना है, कि नयोंके उत्तर भेद ५०० होते हैं। तथा श्री स्थानांग सूत्र : ०४ દ્રવ્યાર્થિક નયના નીચે પ્રમાણે ત્રણ પ્રકાર (१) नैगम नय (२) સંગ્રહ નય અને (૩) વ્યવહાર નય. પર્યાયાર્થિક નયના નીચે પ્રમાણે ચાર प्रकार छे – (१) ऋतु सूत्र, (२) शब्द, (3) समलि३ढ भने (४) शेष भूत नय. મૂળભૂત જે સાત નયેા છે તેમને મૂલનય કહે છે. નૈગમ આદિ સાતે નચેમાં ઉત્તરનયાની અપેક્ષાએ મૂલનયતા ગ્રહણ કરવી જોઇએ. કેટલાકની માન્યતા અનુસાર ઉત્તરની ૭૦૦ છે અને કેટલાકની માન્યતા પ્રમાણે उत्तरनयेो ५०० छे. उधुं पशु छे ! : एक्केकको य सयविहो " त्याहिપ્રત્યેક નયના ૧૦૦-૧૦૦ સે પડે છે. આ રીતે સાત નયાના ૭૦૦ ભેદેો થઇ જાય છે. ત્યારે કેટલાક લોકોની માન્યતા પ્રમાણે નયાના ઉત્તરભેદો ૫૦૦ છે. તથા 66 जावइया वयणपहा " इत्याहि
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy