SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ E स्थानाङ्गसूत्रे तत्र सप्तसु मूलनयेषु प्रथमो नैगमः । तस्य चेयं व्युत्पत्तिः-नैकर्मानैर्महा. सत्ता सामान्यविशेषविशेषज्ञानैमिमीते, मिनोति-परिच्छिनत्तीति नैकमः निरुक्तविधिना स एव नैगमः । तदुक्तम् " णेगाइं माणाई, सामनोभयविसेसनाणाई। जं तेहि मिणइ तो, णेगमो णो णेगमाणोत्ति ॥१॥" छाया-नैकानि मानानि सामान्योभयविशेषज्ञानानि । यत्तैमिनोति ततो नैगमो नैकमान इति । १ ॥ अथवा-निगमेषु-अर्थयोघेषु कुशलो भयो वा नैगमः यद्वा नेके गमाः पन्थानो यस्य स नैकगमः, निरुक्तत्वेन स एव नैगमः । तदुक्तम् - " लोगत्थनिबोहा वा, निगमा तेसु कुसलो भवोवाऽयं । अहवा जं णेगगमो, णेगपहा णेगमोतेणं ॥ १॥" "जावइया वयणपहा" इत्यादि । जितने वचनपथ हैं, उतनेही नयवाद हैं, और जितने नयवाद हैं, उतनेही पर समय हैं, इन सात मूल नयोंमें प्रथम नैगम नय है, इसकी व्युत्पत्ति इस प्रकारसे है "नैकैः मानैः मिनोति इति नैकम:-नै कम एव नैगमः" जो नय महासत्ता सामान्य, एवं विशेष इनके द्वारा पदार्थको जानता है, उस नयका नाम नैकम या नैगम है कहा भी है "जोगाई माणाइं" इत्यादि। अथवा-अर्थयोधमें जो विचार कुशल होता है, वह अथवा अर्थ. बोधमें जो विचार होता है, वह नैगम है, अथवा अर्थबोध करानेके जिसके अनेक मार्ग है वह नैकगम-नैगम है, कहा भी है જેટલા વચનપથ છે, એટલાં જ નયવાદ છે, અને જેટલા નયવાદ છે એટલા જ પર સમય (અન્ય મત-અન્ય સંપ્રદાય) છે. સાત નમાં પહેલો નય નૈગમનાય છે. નિગમની વ્યુત્પત્તિ આ પ્રમાણે થાય છે"कैः मानैः मिनोति इति नैकमः-कम एव नैगमः " २ नय भी सता સામાન્ય અને વિશેષ દ્વારા પદાર્થને જાણે છે, તે નયનું નામ નૈકમ અથવા नगम छ. ४थु ५४ छ है " णेगाइं माणाई" त्याहि અથવા–અર્થબંધમાં જે વિચાર કુશલ હોય છે તેને, અથવા અર્થ. ધમાં જે વિચાર થાય છે તેને નિગમ કહે છે. અથવા અર્થ બધ કરાવવાના જેના અનેક માર્ગ છે તે “નૈક ગમ” અથવા નગમ છે, શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy