SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ - सुघाटीका स्था०७ सू० २ सप्तविधविभङ्गज्ञाननिरूपणम् ५२९ तए । तस्स णं एवं हवइ-अस्थि णं मम अइसेसे गाणदंसणे समुप्पण्णे रूवी जीवे । संतेगइया समणा वा माहणा वा एवंमाहंसु--अरूवी जीवे । जे ते एवमासु मिच्छं ते एवमाहंसु । छठे विभंगनाणे ॥६॥ अहावरे सत्तमे विभंगनाणे जया गं तहारूवस्त समणस्स वा माहणस्त वा विभंगनाणे समुप्पज्जइ, से णं तेणं विभंगनाणेणं समुप्पन्नणं पासइ-सुहमेणं वाउकाएणं फुडं पोग्गलकायं एयंतं वेयंतं चलंतं खुब्भंत फंदंत घट्टतं उदीरतं तं तं भावं परिणमंतं । तस्स णं एवं हवइअत्थि णं मम अइसेसे णाणदंसणे समुप्पण्णे, सबभिणं जीवा संतेगइया समणा वा माहणा वा एवमाहंसु-जीवा चेव अजीवा चेव । जे ते एवमासु मिल्छं ते एवमाहंसु, तस्त णं इमे चत्तारि जीवनिकाया णो सम्ममुवगया भवंति, तं जहा-- पुढविकाइया, आऊ, तेऊ, वाउकाइया, इच्चएहिं चउहिं जीवनिकाएहिं मिच्छा दंडं पयत्तेइ । सत्तमे विभंगनाणे ॥सू०२॥ ____ छाया--सप्तविधं विभङ्गज्ञानं प्रज्ञप्तम् , तद्यथा-एकदिशि लोकाभिगमः १, पञ्चदिशि लोकाभिगमः २, क्रियाकरणो जीवः ३, मुदग्रो जीवः ४, अमुदग्रो जीवः ५, रूपी जीवः ६, सर्वमिदं जीवाः ७। तत्र खलु इदं प्रथमं विभङ्गज्ञानम् यदा खलु तथारूपस्य श्रमणस्य वा माहनस्य वा विभङ्गज्ञानं समुत्पद्यते, स खलु तेन विभङ्गज्ञानेन समुत्पन्नेन पश्यति-प्राचीनां वा प्रतीचीनां वा दक्षिणां वा उदीचीनां वा ऊर्ध्वा वा यावत् सौधर्म कल्पम् । तस्य खलु एवं भवति-अस्ति खलु मम अतिशेष ज्ञानदर्शनं समुत्पन्नम् एकदिशि लोकाभिगमः । सन्ति एकके या माहना वा एवमाहु:-पश्चदिशि लोकाभिगमः। ये ते एवमाहुः, मिथ्या ते एवमाहुः । प्रथमं विभङ्गज्ञानम् १॥ अथापरं द्वितीयं विभङ्गज्ञानम्-यदा खलु तथारूपस्य श्रमणस्य वा माहनस्य वा विभज्ञानं समुत्पद्यते,स खलु तेन विमङ्ग स्था०-६७ श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy