SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ ૨૨૮ स्थानाङ्गसूत्रे संतेगइया समणा वा माहणा वा एवमासु नो किरियावरणे जोवे । जे ते एवमासु मिच्छं ते एवमासु । तच्चे विभंगनाणे । ३। अहावरे चउत्थे विभंगनाणे-जया णं तहारुवस्स समणस्स वा माहणस्त वा जाव समुप्पज्जइ, से णं तेणं विभंगनाणेणं समुप्पन्नेणं देवामेव पासई, बाहिरब्भंतरए पोग्गले परियाइत्ता पुढेगत्तं णाणत्तं फुसिया फुरेत्ता फुटित्ता विउवित्ता णं विउवित्ता गं चिट्टित्तए, तस्स णं एवं हवइअस्थि णं मम अइसेसे णाणदंसणे समुप्पण्णे-मुयग्गे जीवे। संतेगइया समणा वा माहणा वा एवमाहंसु-अमुयग्गे जीवे । जे ते एवमाहंसु मिच्छं ते एवमाहंसु । चउत्थे विभंगमाणे ॥४॥ अहावरे पंचमे विभंगनाणे,-जया णं तहारूवस्त सम स्स वा जाव समुप्पज्जइ, से णं तेणं विभंगणाणेणं समुप्पणेणं देवामेव पासइ, बाहिरभंतरए पोग्गले अपरियाइत्ता पुढेगतं णाणतं जाव विउवित्ता णं २ चिहित्तए, तस्स णं एवं हवइ-अस्थि जाव समुप्पन्ने अमुयग्गे जीवे । संतेगइया समणा वा माहणा वा एवमाहंसु-मुयग्गे जीवे । जे ते एवमाहंसु मिच्छं ते एवमासु । पंचमे विभंगनाणे ॥५॥ अहावरे छट्टे विभंगनाणे, जयाणं तहारुवस्स समणस्स वा माहणस्स वा जाव समुप्पज्जइ । से गं ते गंविभंगनाणेणं समुप्पनेणं देवामेव पासइ-बाहिरब्भंतरिए पोग्गले परियाइत्ता वा अपरियाइत्ता वा पुढेगत्तं णाणत्तं फुसेत्ता जाव विउवित्ता णं २ चिहि श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy