SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्था०७ सू० २ सप्तविधविभज्ञाननिरूपणम् जीवे ७। तत्थ खल्ल इमे पढमे विभंगनाणे जया णं तहारुवस्स समणस्स वा माहणस्त वा विभंगणाणे समुप्पज्जइ, से णं तेणं विभंगणाणेणं समुप्पन्नणं पासइ-पाईणं वा पडीणं वा दाहिणं वा उदीर्ण वा उड्ढे वा जाव सोहम्मे कप्पे । तस्स णं एवं हवइ अस्थि णं मम अइसेसे पाणदंसणे समुप्पण्णे एगदिसि लोगाभिगमे । संतेगइया समणा वा माहणा वा एवमाहंसु-पंचदिसिं लोगाभिगमे । जे ते एवमाहंसु-मिच्छं ते एवमासु । पढमे विभंगणाणे ॥१॥अहावरे दोच्चे विभंगनाणे, जया णं तहारुवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जइ, से णं तेणं विभंगणाणणं समुप्पन्नेणं पासइ पाईणं वा पडीणं वा दाहिणं वा उदीणं वा उर्ल्ड वा जाव सोहम्मे कप्पे, तस्स णं एवं हवइ-अस्थिणं मम अइसेसे गाणदंसणे समुप्पन्ने पंचदिसिं लोगाभिगमे। संतेगइया समणा वा माहणा वा एवमाहंसु एगदिसिं लोगाभिगमे । जे ते एवमाहंसु मिच्छं ते एवमाहंसु । दोच्चे विभंगनाणे ॥२॥अहावरे तच्चे विभं. गनाणे-जया णं तहारूवस्स समणस्स वा माणस्स वा विभंगनाणे समुप्पज्जइ, से गं तेणं विभंगनाणणं समुप्पन्नेणं पासइपाणे अइवाएमाणे, मुसं वएमाणे. अदिनमादियमाणे, मेहणं पडिसेवमाणे, परिग्गहं परिगिण्हमाणे, राइभोयणं भुंजमाणे वा, पावं च णं कम्मं कीरमाणं णोपासइ, तस्स णमेवं हवइअस्थि णं मम अइसेसे णाणदंसणे समुपन्ने, किरियावरणे जीवे, श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy