SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्था०६ सू०३४ षड्विध प्रतिक्रमणनिरूपणम् " गमणागमण विहारे, सुत्तं वा सुमिणदंसणे राओ । नाया नइ संतारे, इरियारहिया पडिक्कमणं ॥१॥" छाया--गमनागमनविहारे सुप्तेवा स्वप्नदर्शने रात्रौ । नावा नदी सन्तारे र्यापयिका प्रतिक्रमणम् ॥१॥ इति । प्रतिक्रमणसूत्रेऽपि-" आउलमाउलाए, सोवणवत्तियाए" छाया-- आकुलाकुलया स्वप्नप्रत्ययया, इत्यादिना स्वप्नविशेषे प्रतिक्रमणमुक्तम् । प्रतिक्रमणमत्र कायोत्सर्गरूपं, तच्च स्वप्नकृतप्राणातिपातादितो विनिवृत्तिरूपम् अन्वर्थ बोध्यम् । इति ॥ सू०६४ ॥ ___ अनन्तरं प्रतिकमणमुक्तम् , प्रतिक्रमणं चावश्यकमित्युच्यते । तच्च नक्षत्रोदया. ववसरे कुर्वन्तीति नक्षत्राणि षटस्थानत्वेनाह-- "गमणा गमण विहारे" ई-पथिक प्रतिक्रमण साधु इतनी बातोंमें करते हैं गमनागमनमें बिहार में सुप्तावस्थासे प्रबुद्ध (जगनेपर) होने पर रात्रिमें नावसे नदी पार करने पर अथवा बिना नावके नदी पार करने पर प्रतिक्रमण सूत्र में भी " आउलमाउलाए सोवणवत्तियाए" इत्यादि पाठ द्वारा स्वप्नविशेष में प्रतिक्रमण करना कहा गया है, प्रतिक्रमण यहां कायोत्सर्गरूप है, और वह स्वप्नकृत प्राणातिपात आदिसे विनिवृत्तिरूप है, इसलिये सार्थक है । मू० ६४ ॥ इस ऊपरके सूत्र में प्रतिक्रमण कहा यह प्रतिक्रमण आवश्यक रूप होता है, अतः यह नक्षत्रके उदय आदिके अवसरमें किया जाता है, इसलिये सूत्रकार अब नक्षत्रोंका कथन ६ स्थानकोंसे करते हैं ४युं ५५५ छ ४ : गमणागमण विहारे " त्याह ઈર્યાપથિક પ્રતિક્રમણ સાધુ આટલી બાબતમાં કરે છે––ગમનાગમનમાં વિહારમાં, ઊંઘમાંથી જાગૃત થાય ત્યારે, રાત્રે નાવમાં બેસીને નદી પાર કર. વામાં આવે ત્યારે અથવા નાવ વિના નદી પાર કરવામાં આવે ત્યારે. પ્રતિ उभसूत्रमा ५ " आउल माउलाए सोत्रणवत्तियाए" त्याहि ५४ वारा સ્વમવિશેષમાં પ્રતિક્રમણ કરવાનું કહ્યું છે. અહીં પ્રતિકમણુ કાર્યોત્સર્ગ રૂપ છે, અને તે સ્વકૃત પ્રાણાતિપાત આદિમાંથી વિનિવૃત્ત થવા રૂપ રહેવાથી साथ छ. ॥ सू. ६४ ॥ ઉપરના સૂત્રમાં પ્રતિક્રમણનું નિરૂપણ કર્યું. પ્રતિક્રમણ આવશ્યક રૂપ હોય છે, તેથી નક્ષત્રના ઉદય આદિના અવસરે તે કરવામાં આવે છે. તેથી હવે સૂક્ષકાર છ સ્થાનની અપેક્ષાએ નક્ષત્રોનું કથન કરે છે–– श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy