SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे छाया--संयमयोगे अभ्युत्थितस्य यत् किंचिद् वितथमाचरितम् । मिथ्या एतत्तु विज्ञाय मिथ्येति कर्तव्यम् ॥१॥ इति । तथा--" खेलं सिंघाणं वा, अप्पडिलेहापमज्जिउ तहय । वोसरिय पडिकमई, तं पिय मिच्छुक्कडं देइ ॥१॥" छाया--खेलं सिङ्घाणं वा, अप्रतिलेख्याप्रमृज्य तथा च। व्युत्सृज्य प्रतिक्राम्यति, तस्यापि मिथ्यादुष्कृतं ददाति ॥१॥ इति।। ५॥ तथा--स्वापनान्तिकम्-स्वपनस्य-शयनक्रियया अन्तः अवसानं स्वपनान्तः, तत्र भवं पतिक्रमणं स्वापनान्तिकम् । सुप्तोत्थिताहि साधय ईयाँ प्रतिक्रामन्त्येवेति । अथवा-'स्वाप्नान्तिकम्' इतिच्छाया । तत्र-स्वप्नो निद्रावशविकल्या, तस्य अन्तो विभागः स्वप्नान्तः, तत्र भवं प्रतिक्रमण स्वाप्नान्तिकम् । स्वप्नविशेषेहिं साध्या प्रतिक्रामन्त्येव । तदुक्तम्-- संयमयोगमें सावधान बने हुए जीवके द्वारा जो कुछभी असत्य सेवित हो जाता है, वह मेरा निष्फल हो इसके लिये जो मिथ्या दुष्कृत दिया जाता है, वह यत् किश्चित् मिथ्या प्रतिक्रमण है । तथा"खेलं सिंघाणं वा" इत्यादि । शयन क्रियाके अन्त में जो प्रतिक्रमण किया जाता है, वह स्वापनान्तिक प्रतिक्रमण है। सुप्तोत्थित साधुजन ईर्या प्रतिक्रमण करतेही हैं । अथवा-" सोमणंतिए "की संस्कृत छाया " स्वाप्नान्तिकम् " ऐसी भी होती है, निद्रावश जो विकल्प है, उसका नाम स्वप्न है, इसका जो अन्त विभाग है, वह स्वप्नान्त है, इस स्वप्नान्तमें जो प्रतिक्रमण होता है, वह स्वाप्नान्तिक प्रतिक्रमण है, स्वप्नविशेषकी अवस्थामें साधुजन प्रतिक्रमण करते ही हैं। कहा भी સંયમ વેગમાં સાવધાન રહેતા જીવ દ્વારા જે કોઈ પણ અસત્યનું સેવન થઈ જાય છે તે મિચ્યા -નિષ્ફલ હે, એવી ભાવનાપૂર્વક જે મિથ્યા દુષ્કૃત દેવામાં આવે છે તેને યત્કિંચિત્ મિથ્યાપ્રતિક્રમણ કહે છે. धुं ५ छ : “खेलं सिंघाणं वा" त्या સ્વામાન્તિક પ્રતિકમણું–શયન ક્રિયાને અને જે પ્રતિકમણ કરવામાં આવે છે તેને સ્થાનિક પ્રતિક્રમણ કહે છે. ઊંઘ લઈને ઊઠતે સાધુ ઈર્યા प्रतिभ तो २०४ छे. अथवा “ सोमणंतिए" मा पहनी संस्कृत छाया " स्वाप्नान्तिकम" पर थाय छे. निद्राने अधीन था ३५ २ वि४८५ छ તેનું નામ સ્વમે છે. તેને જે અન્તવિભાગ છે તેનું નામ સ્વમાન્ત છે. આ સ્વમાનને જે પ્રતિક્રમણ થાય છે તેને સ્વાસ્નાન્તિક પ્રતિક્રમણ કહે છે. સ્વમ વિશેષની અવસ્થામાં સાધુઓ પ્રતિકમણ કરે જ છે, શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy