SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे मूलम् —कत्तियाणक्खत्ते छत्तारे पण्णत्ते । असिलेसा णक्खत्ते छत्तारे पण्णत्ते ॥ सू० ६५ ॥ छाया - कृत्तिकानक्षत्रं पतारं प्रज्ञतम् | अश्लेषा नक्षत्रं पट्तारं प्रज्ञप्तम् ।। सू० ६५ ।। टीका -' कत्तिया णक्खते ' इत्यादि ५१६ व्याख्या स्पष्टा ॥ मु० ६५ ॥ नक्षत्राणि चापि जीवरूपाण्येव । जीवानां नक्षत्ररूपता च कर्मपुद्गलचयादि सत्त्वे एवं भवति चयादीनाह मूलम् - जीवा णं छट्टाणणिवत्तिए पोग्गले पावकम्मत्ताए चिर्णिसु वा चिणंति वा चिणिस्संति वा तं जहा - पुढविकाइयनिवत्तिए जाय तसकाइयनिव्वत्तिए । एवं चिण उवचिणबंध उदीरय तह निज्जरा चेत्र । छप्पएसियाणं खंधा अनंता पण्णत्ता । छप्पएस गाढा पोग्गला अनंता पण्णत्ता । छ समयया पोग्गला अनंता पण्णत्ता । छ गुणकालगा पोग्गला जाव छ गुणलुक्खा पोग्गला अनंता पण्णत्ता ॥ सू० ६६ ॥ ॥ छटुं ठाणं समन्तं छाया -- जीवाः खलु षट्स्थान निर्वर्त्तितान् पुद्गलान् पापकर्मतया अविन्यत् वा, चिन्वन्ति वा चेष्यन्ति वा तद्यथा- पृथिवीकायिक निर्वर्त्तितान् यावत् जसकायिकनिर्वर्तितान् । एवं वय उपचयोबन्ध उदीरो वेदस्तथा निर्जरा चैव । षट्पदेशिकाः खलु पुद्गला अनन्ताः प्रज्ञप्ताः । षड् प्रदेशावगाढा : पुद्गला अनन्ताः षट्समय स्थितिकाः पुद्गला अनन्ताः प्रज्ञप्ताः । षड्गुणकालकाः पुद्गला यावत् षङ्गुणरूक्षाः पुद्गला अनन्ताः प्रज्ञप्ताः ।। सू० ६६ ।। ॥ षष्ठं स्थानं समाप्तम् ॥ कत्तियाणक्खत्ते छत्तारे पण्णत्ते इत्यादि सूत्र ६५ ॥ कृत्तिका नक्षत्र छ तारावाला हैं आश्लेषा नक्षत्र छ तारावाला है । ०६५ । “afaqq‡gà sait qonà " Seule - કૃતિકા નક્ષત્ર છ તારાવાળુ છે, અશ્લેષા तारावाजुं छे. ॥ सू. ६५ ॥ श्री स्थानांग सूत्र : ०४ નક્ષત્ર પણ छ
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy